Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas
View full book text
________________
(११८) सूर्यसिद्धान्तः
[ पंचमो. लिका ग्रहाः। स्पर्शस्थित्यनिमित्तं पूर्व चाल्याः । मोक्षस्थित्यर्धनिमित्तमने चाल्याः । तत्कालयोः प्रत्येकं नतिशरौ प्रसाध्य स्पष्टशरः साध्यः । ततः प्रथमकालिक स्पष्टशरात्स्थित्यर्धमनेन पूर्व तिथ्यन्तकालिकग्रहान्प्रचाल्योक्तरीत्या स्पष्टशरं प्रसाध्य स्थित्य साध्यम् । एवमसकृत्पर्शस्थित्यधम् । एवमेव द्वितीयकालिकस्पष्टशरास्थित्यर्धमनेनाग्रे तिथ्यन्तकालिकग्रहान्प्रचाल्योक्तरीत्या स्पष्टशरं प्रसाध्य स्थित्यधै सा ध्यम् । एवमसकृन्मोक्षस्थित्यमिति । अथाभ्यां स्पर्शमोक्षस्थित्यर्धाभ्यां क्रमे हीनयुता.. दर्शान्तकालात्तु प्राग्वदुक्तरीत्या लम्बनं पुनरसकृद्रासमोक्षोद्भवं' स्पर्शमोक्षकालिकं कार्यम् । तथाहि । स्पर्शस्थित्यर्धहीनात्तिथ्यन्तात्तात्कालिकसूर्यालग्नदशमभावौ प्रसाध्योक्तरीत्यास्मालम्बनं साध्यम् । तेन स्पर्शस्थित्य/नतिथ्यन्तं संस्कृत्यास्मालम्बनमनेनापि स्पस्थित्य|नतिथ्यन्तं संस्कृत्यास्मालम्बनमेवमसकृत्स्पर्शकालिकं लम्बनम् । एवमेव मोक्षस्थित्यर्धयुतात्तात्कालिकसूर्याल्लनदशमभावौ प्रसाध्योक्तरीत्या लम्बनं साध्यम् । तेन मोक्षस्थित्यर्धयुतीतथ्यन्तं संस्कृत्यास्मालंबनमनेनापि मोक्षस्थित्यर्धयुततिथ्यन्तं संस्कृत्यास्मालम्बनमेवमसकृन्मोक्षकालिकं लंबनमिति । प्राक पाले त्रिभोनलग्नापूर्वभागे त्रिभोनलग्नाधिके वो मध्यान्मय कालिकात् । अग्रोक्तलम्बनस्य विभक्तिविपरिणामादन्येन लम्बनात्प्रग्रहणं । प्रग्रहण स्पर्शः। स्पर्शकालिकम् । अत्रापि लम्बनमित्यस्यान्वयः । लम्बनं चेदधिकं स्यात् । मौक्षिकं मोक्षकालसम्बन्धि लंबनं न्यूनं स्यात् । पश्चार्दै त्रिभोनलग्नात्पश्चिमभागे त्रिभोनलग्नादीने रवौ । तुकार समुच्चयार्थकचकारपरः । विपर्यय उक्तवैपरीत्यम् । मध्यकालिकलम्बनात्स्पर्शकालिक लम्बनं न्यूनं मोक्षकालिकं लम्बनमाधकमित्यर्थः । तदा तर्हि तन्मध्यहरिजान्तरम् । तयोः स्पर्शमोक्षकालिकलम्बनेन प्रत्येकमन्तरं मोक्षस्थित्यर्धे योज्यम् । प्राग्रहणे स्पर्शस्थित्यधैं तथा देयम् । मोक्षमध्यकालिकलम्बनयोरन्तरं मोक्षस्थित्यर्धे योज्यम् । स्पर्शमध्यकालिकलम्बनयोरन्तरं स्पर्शस्थित्यर्धे योज्यमित्यर्थः । यत्र यस्मिन्काले विपर्यय उक्तवैपरीत्यं प्राक्कपाले मध्यकालिकलम्बनात्स्पर्शकालिकलम्बनं न्यूनं मोक्षकालिकलंबनमधिकं पश्चिमकपाल तु मध्यकालिकलम्बात्स्पर्शकालिक लम्बनमधिकं मोक्षकालि कलम्बनंन्यूनं भवतीत्यर्थः। तत्रैतन्मोक्षस्पर्शमध्यकालिकं हरिजान्तरकं लम्बनान्तरं मोक्ष स्थित्यः मध्यमोक्षकालिकलम्बनयोरन्तरं स्पर्शस्थित्यर्धे मध्यस्पर्शकालिकलम्बनयोरन्तमित्यर्थः। शोध्यं हीनं कुर्यात् । एतल्लम्बनान्तरं योज्यं शोध्यं वा कपालैक्ये द्वयोः स्पर्शमध्ययोर्मध्यमोक्षयोर्वेककपाले स्वस्वकालिकत्रिभोनलनात्स्वस्वकालिकसूर्य उभयत्राधिके न्यूनेवेत्यर्थः । उक्तं कथितम् । तद्भेदे तयोः पईमध्ययोर्मध्यमोक्षयोश्च मेदे कपालभेदे पर्शकालिकत्रिभोनलग्नात्तात्कालिकसूर्यस्याधिवये मध्यकालिकत्रिमोनलग्ना
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262