________________
( ९०
सूर्यसिद्धान्तः
[ तृतीयोऽ
हरयोस्तुल्यत्वेन नाशादेकादिराशिज्याखिराशिद्युज्यया गुण्याः स्वद्युज्यया भक्ता इत्युपपन्नाः। आसां धनेष्वेकादिराशीनामुदयासवस्तत्र प्रत्येकराश्युदयासुज्ञानार्थं स्वाधोऽधः शोधनमित्युपपन्नं त्रिभद्युकर्णार्धगुणा इत्यादिलंकोदयासव इत्यन्तम् । अत्र लङ्कापर्द निरक्षदेश परं व्याख्येयम् । सर्वनिरक्षदेशे क्षेत्र संस्थानस्योक्तस्य तुल्यत्वेनोक्तरीत्यान्यनि रक्षदेशे तत्सिद्धौ बाधकाभावात् । अन्यथा' स्वनिरक्षदेशे तत्साधनार्थं ग्रहवद्देशान्तरसंस्कारकरणापत्तेः। निजोदयकराणार्थ: स्वनिरक्षदेशीयानां चरसंस्कारस्य समनन्तरमे वोक्तत्वादिति दिक् । खागाष्टय इत्यादावुक्तप्रकारगणितकर्मैवोपपत्तिः ॥ ४१ ॥४२॥
भा०टी०-एक, दो और तीन राशिकी ज्याको क्रमशः त्रिराशिद्युज्या ( १३८७ ) से गुण करके निज : २ राशिको अहोरात्रार्द्धज्यासे भाग करके धनुर्निर्णयकरे | पहले का, 'द्विराशिके प्रथमका वियोग और त्रिराशिके फलसे द्विराशिफल हीन करनेपर कलामे - बादिका लंकोदय प्राण होगा । प्राणसंख्या मेष १६७०, वृष १७९५, मिथुन १९३५ है || ४१ ॥ ४२ ॥
·
>
व्यथैभ्यः स्वदेशोदयासून् श्लोकार्थेनाह
स्वदेशचरखण्डीना भवन्तीष्टोदयासवः ॥ ४३ ॥
एते सिद्धाः । स्वकीयैर्देशसम्बन्धेन यान्युत्पन्नानि चरखण्डानि चरानयनप्रकारेणैकादिराशीनां चराण्यानीयोक्तरीत्या स्वाधोऽधः शोधितानि मेषादिमिथुनान्तानां राशीनां चरखण्डानि भवतिः । तैरूनाः सन्त इष्टोदयासवश्वरखण्डसम्बन्धिदेशे मेषादित्रयाणामुदयासवो भवन्तीत्यर्थः । अत्रोपपत्तिः । " मेषादेर्मिथुनान्तो नाडीभिस्तिथिमिताभिरुइत्ते '|' लगाते कुजे तदधःस्ये प्रथमं ताभिश्वरोनाभिः ॥ " इति भास्करोक्त्या प्रत्ये कोदयासुज्ञानं प्रत्येकचरणेति । प्रत्येकचरं तु चरखण्डमित्युपपन्नम् ॥ ४३ ॥ मा०टी० - इससे स्वदेश चरखंड वियोग करनेपर इष्टदेशका उदयप्राण होगा । पीछे से क्रमानुसार कोदयप्राणके साय पश्चात् से चरखंडयोग करनेपर कर्कादिका उदयप्राण होगा ॥ ४३ ॥
:
4
अथावशिष्टराशीनामुदयानाह
व्यस्ताव्यस्तैर्युताः स्वैः स्वैः कर्कटाद्यास्ततस्त्रेयः ॥ उत्क्रमेण षडेवेते भवन्तीष्टास्तुलादयः ॥ ४४ ॥
ततोऽनन्तरमेते मेषादिलङ्कोदयासवो व्यस्ता मिथुनवृषमेषक्रमेण स्थापिताः स्वैः स्वैर्मेषादिचर खण्डकैस्त्रिभिव्यस्तैरुदयक्रमेण स्थापितैर्युताः कर्कादयस्त्रयः कन्यान्ताः क्रमेण ज्ञातोदयासु : माना भवन्ति । एवं षण्णामुक्त्वावशिष्टानामुदयासुज्ञानमाह -
१ कर्कटाद्याः पुनस्त्रय इत्ते पाठान्तरम् । २ मवन्तीष्टोदयासब इति वा पाठः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com