Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 413
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 389 // चतुर्थमध्ययन चतु:स्थानम्, द्वितीयोद्देशकः सूत्रम् 293 वंशीमूलाधुपमाभिर्मायामानलोभाः समाणे खंजणरागरत्तवत्थसमाणे हलिद्दरागरत्तवत्थसमाणे, किमिरागरत्तवत्थसमाणं लोभमणुपविढे जीवे कालं करेइ नेरइएसु उववज्जइ, तहेव जाव हलिद्दरागरत्तवत्थसमाणं लोभमणुपविढे जीवे कालं करेइ देवेसु उववजति ॥सूत्रम् 293 // चत्तारी त्यादि प्रकटम्, किन्तु केतनं- सामान्येन वक्रं वस्तु पुष्पकरण्डस्य वा सम्बन्धि मुष्टिग्रहणस्थानं वंशादिदलकम्, तच्च वक्रं भवति, केवलमिह सामान्येन वक्रं वस्तु केतनं गृह्यते, तत्र वंशीमूलं च तत्केतनं च वंशीमूलकेतनमेवं सर्वत्र, नवरं मेण्ढविषाणं- मेषशृङ्ग, गोमूत्रिका प्रतीता, अवलेहणिय त्ति अवलिख्यमानस्य वंशशलाकादेर्या प्रतन्वी त्वक्साऽवलेखनिकेति, वंशीमूलकेतनकादिसमता तुमायायास्तद्वतामनार्जवभेदात्, तथाहि-यथा वंशीमूलमतिगुपिलवक्रमेवं कस्यचिन्मायाऽपीत्येवमल्पाल्पतराल्पतमानार्जवत्वेनान्याऽपि भावनीयेति, इयंचानन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसज्वलनरूपाक्रमेण ज्ञेया, प्रत्येकमित्यन्ये, तेनैवानन्तानुबन्धिन्या उदयेऽपि देवत्वादि न विरुध्यते, एवं मानादयोऽपि, वाचनान्तरे तु पूर्वं क्रोधमानसूत्राणि ततो मायासूत्राणि, तत्र क्रोधसूत्राणि 'चत्तारि राइओ पन्नत्ताओ, तं०- पव्वयराई पुढविराई रेणुराई जलराई, एवामेव चउव्विहे कोहे' इत्यादि मायासूत्राणीवाधीतानीति, फलसूत्रे अनुप्रविष्टस्तदुदयवर्तीति, शिलाविकारः शैलः स चासौ स्तम्भश्च- स्थाणुः शैलस्तम्भः, एवमन्येऽपि, नवरं, अस्थि दारु च प्रतीतम्, तिनिशो-वृक्षविशेषस्तस्य लता- कम्बा तिनिशलता, सा चात्यन्तमृद्वीति, मानस्यापि शैलस्तम्भादिसमानता तद्वतो नमनाभावविशेषाद् ज्ञेयेति, मानोऽप्यनन्तानुबन्ध्यादिरूपः क्रमेण दृश्यस्तत्फलसूत्रं व्यक्तम्, कृमिरागे वृद्धसम्प्रदायोऽयं- मनुष्यादीनां रुधिरं गृहीत्वा केनापियोगेन युक्तंभाजने स्थाप्यते, ततस्तत्र कृमय उत्पद्यन्ते,तेच वाताभिलाषिणश्छिद्रनिर्गता आसन्ना भ्रमन्तो निर्हारलाला मुञ्चन्ति ताः कृमिसूत्रं भण्यते, तच्च स्वपरिणामरागरञ्जितमेव भवति, अन्ये भणन्ति- ये रुधिरे कृमय उत्पद्यन्ते तान् तत्रैव // 389 //

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538