Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 526
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् सूत्रम् भाग-१ // 502 // कर्मणः, संघभेदाः, गुरुशुश्रूषास कारणमस्यास्तत्प्रधाना वा वैनयिकी, अपिच-कार्यभरनिस्तरणसमर्था धर्मार्थकामशास्त्राणांगृहीतसूत्रार्थसारा चतुर्थमध्ययनं लोकद्वयफलवती चेयमिति, यदाह- भरनित्थरणसमत्था तिवग्गसुत्तत्थगहिअपेयाला। उभओ लोगफलवती विणयसमुत्था हवइल चतुःस्थानम्, चतुर्थीद्देशकः बुद्धि॥१॥ (आव०नि० 943) त्ति, नैमित्तिकसिद्धपुत्रशिष्यादीनामिवेति, अनाचार्यकं कर्म साचार्यकं शिल्पं कादाचित्कं. 362-365 वा कर्म नित्यव्यापारस्तु शिल्पमिति, कर्मणो जाता कर्मजा, अपिच-कर्माभिनिवेशोपलब्धकर्मपरमार्था कर्माभ्यास शुभादि प्रकृत्यादिच विचाराभ्यां विस्तीर्णाप्रशंसाफलवतीचेति, यदाह-उवओगदिट्ठसारा कम्मपसंगपरिघोलणविसाला। साहुक्कारफलवती कम्मसमुत्था हवइ बुद्धी॥१॥ (आव०नि० 946) इति हैरण्यककर्षकादीनामिवेति, परिणामः- सुदीर्घकालपूर्वापरार्थावलोकनादिजन्य औत्पत्तिक्य वग्रहाद्य आत्मधर्मःस प्रयोजनमस्यास्तत्प्रधाना वेति पारिणामिकी, अपिच-अनुमानकारणमात्रदृष्टान्तैः साध्यसाधिका वयोविपाके लंजरोदकादि समाना बुद्धिः, च पुष्टीभूता अभ्युदयमोक्षफला चेति, यदाह- अणुमाणहेउदिट्ठतसाहिया वयविवागपरिणामा। हियनिस्सेसफलवई बुद्धी परिणामिया / नाकादि मनोयोग्यादिनाम॥१॥ (आव०नि० 948) इति अभयकुमारादीनामिवेति। तथा मननं मतिस्तत्र सामान्यार्थस्याशेषविशेषनिरपेक्षस्या- स्त्रीवेदादि चक्षुर्दर्शन्यानिर्देश्यस्य रूपादेरव इति-प्रथमतो ग्रहणं-परिच्छेदनमवग्रहः स एव मतिरवग्रहमतिरेवं सर्वत्र, नवरंतदर्थविशेषालोचनमीहा दिसयतादि भेदाजीवाः, प्रक्रान्तार्थविशेषनिश्चयोऽवायः। अवगतार्थविशेषधरणं धारणेति, उक्तञ्च- सामन्नत्थावगहणमोग्गहो भेयमग्गणमिहेहा। (साधु श्रावकयोः तस्सावगमोऽवाओ अविचुई धारणा तस्स॥१॥(विशेषाव० १८०)इति, तथा अरञ्जरं-उदकुम्भोऽलञ्जरमिति यत्प्रसिद्धं तत्रोदकं बुद्धीनांच 0 भरनिस्तरणसमर्था गृहीतत्रिवर्गशास्त्रसूत्रार्थसारा / उभयलोकफलवती विनयसमुत्था भवति बुद्धिः॥ 1 // 0 उपयोगदृष्टसारा कर्मप्रसंगपरिघोलनविशाला। साधुकारफलवती कर्मसमुत्था भवति बुद्धिः॥१॥ 0 अनुमानहेतुदृष्टान्तसाधिका वयोविपाकपरिणामा। हितनिःश्रेयसफलवती बुद्धिः पारणामिकीनाम्नी॥१॥ सामान्येनार्थावग्रहणमवग्रहो भेदमार्गणमिहेहा / तस्यावगमोऽवायोऽविच्युतिर्धारणा तस्य // 1 // स्वरूपम्) // 502 // 8

Loading...

Page Navigation
1 ... 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538