Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 535
________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 511 // चतुर्थमध्ययन चतुःस्थानम्, चतुर्थोद्देशकः सूत्रम् 378-385 उत्पादपूर्ववस्तूनि, काव्यानि, नारकवात पूर्विणः, अरहओणं अरिट्ठनेमिस्स चत्तारसया चोद्दसपुव्वीणमजिणाणं जिणसंकासाणं सव्वक्खरसन्निवाईणं जिणो इव अवितथवागरमाणाणं उक्कोसिता चउद्दसपुब्विसंपया हुत्था ॥सूत्रम् 381 // समणस्सणं भगवओ महावीरस्स चत्तारि सयावादीणंसदेवमणुयासुराते परिसाते अपराजियाणं उक्कोसिता वातिसंपया हुत्था ॥सूत्रम् 382 // __ हेट्ठिल्ला चत्तारिकप्पा अद्धचंदसंठाणसंठिया पन्नत्ता, तंजहा-सोहम्मे ईसाणे सणंकुमारेमाहिंदे, मज्झिल्ला चत्तारिकप्पा पडिपुनचंदसंठाणसंठिया पन्नत्ता, तंजहा-बंभलोगे लंततेमहासुक्के सहस्सारे, उवरिल्ला चत्तारिकप्पा अद्धचंदसंठाणसंठिता पन्नत्ता, तंजहाआणते पाणते आरणे अच्चुते ॥सूत्रम् 383 // __ चत्तारि समुद्दा पत्तेयरसा पं० तं०- लवणोदे वरुणोदे खीरोदे घतोदे। सूत्रम् 384 / / चत्तारि आवत्ता पं० तं०- खरावत्ते उन्नतावत्ते गूढावत्ते आमिसावत्ते, एवामेव चत्तारि कसाया पं० तं०- खरावत्तसमाणे कोहे उन्नत्तावत्तसमाणे माणे गूढावत्तसमाणा माता आमिसावत्तसमाणे लोभे,खरावत्तसमाणं कोहं अणुपविढे जीवे कालं करेति णेरइएसु उववज्जति, उन्नत्तावत्तसमाणं माणं एवं चेव गूढावत्तसमाणं मातमेवं चेव आमिसावत्तसमाणं लोभमणुपविढे जीवे कालं करेति नेरइएसु उववजेति // सूत्रम् 385 // उप्पाये त्यादि कण्ठ्यम्, नवरमुत्पादपूर्व प्रथमं पूर्वाणांतस्य चूला- आचारस्याग्राणीव तद्रूपाणि वस्तूनि- परिच्छेदविशेषा अध्ययनवचूलावस्तूनि / उत्पादपूर्वं हि काव्यमिति काव्यसूत्रं कण्ठ्यं चैतन्नवरं काव्यं-ग्रन्थो, गधं- अच्छन्दोनिबद्धं शस्त्रपरिज्ञाध्ययनवत् पद्यं- छन्दोनिबद्धं विमुक्त्यध्ययनवत्, कथायां साधु कथ्यं ज्ञाताध्ययनवद्, गेयं- गानयोग्यम्, इह गद्य वीरवादिनः अर्द्धपूर्णार्द्धचन्द्रसमाः कल्पा :, प्रत्येकरसोदधयः, खरावत्ताधुपमया कषायाः // 511 //

Loading...

Page Navigation
1 ... 533 534 535 536 537 538