Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ चतुर्थमध्ययन चतुःस्थानम्, चतुर्देिशकः सूत्रम् 378-385 उत्पादपूर्वकाव्यानि, नारकवात // 512 // समुद्धाता:, | नेमिचतुर्दश पविणः पद्यान्तर्भावेऽपीतरयोः कथागानधर्मविशिष्टतया विशेषो विवक्षित इति / अनन्तरं गेयमुक्तम्, तच्च भाषास्वभावत्वाद् दण्डमन्थादिक्रमेण लोकैकदेशादि पूरयति, समुद्धातोऽप्येवमेवेति साधात् समुद्धातसूत्रेसुगमेच, नवरंसमुद्धननं समुद्धात:शरीराद्वहिर्जीवप्रदेशप्रक्षेपो, वेदनया समुद्धातः कषायैः समुद्धातो मरणमेवान्तो मरणान्तस्तत्र भवो मारणान्तिकः स एव समुद्धातो वैक्रियाय समुद्धात इति विग्रहा इति / वैक्रियसमुद्धातो हि लब्धिरूप उक्त इति लब्धिप्रस्तावाद् विशिष्टश्रुतलब्धिमतामभिधानाय अरहओ इत्यादि सूत्रद्वयी सुगमा, नवरमजिनानामसर्वज्ञत्वा जिनसंकाशानामविसंवादिवचनत्वाद्यथापृष्टनिर्वक्तृत्वाच्च सर्वे अक्षराणां- अकारादीनां सन्निपाता- व्यादिसंयोगा अभिधेयानन्तत्वादनन्ता अपि विद्यन्ते येषां ते सर्वाक्षरसन्निपातिनः, एतेषां जिनसंकाशत्वे कारणमाह-जिणो विवेत्यादि, उक्कोसिय त्ति नातोऽधिकाश्चतुर्दशपूर्विणो बभूवुः कदाचिदपीति / ते च प्रायः कल्पेषु गता इति कल्पसूत्राणि सुगमानि च, नवरं अद्धचंदसंठाणसंठिए त्ति पूर्वापरतो मध्यभागे सीमासद्भावादिति / देवलोकाहि क्षेत्रमिति क्षेत्रप्रस्तावात् समुद्रसूत्रं व्यक्तम्, नवरंएकमेकं प्रति भिन्नोरसोयेषां ते प्रत्येकरसा, अतुल्यरसा इत्यर्थः / लवणरसोदकत्वाल्लवणः पाठान्तरे तु लवणमिवोदकं यत्र स लवणोदो निपातनादिति प्रथमो वारुणीसुरा तया समानं वारुणं वारुणमुदकं यस्मिन् स वारुणोदश्चतुर्थः क्षीरवत्तथा घृतवदुदकं यत्र स क्षीरोदः पञ्चमो घृतोदः षष्ठः, कालोदपुष्करोदस्वयम्भुरमणा उदकरसाः, शेषास्तु इक्षुरसा इति, उक्तञ्च-वारुणिवरखीरवरो घयवर लवणो य होंति पत्तेया। कालो पुक्खरउदही सयंभुरमणो य उदगरसा॥१॥इति / अनन्तरं समुद्रा उक्तास्तेषु चावर्ता भवन्तीत्यावर्तान् दृष्टान्तान् कषायांश्च तद्दार्टान्तिकानभिधित्सुः सूत्रद्वयमाह- सुगमं चैतद्, नवरं खरो-निष्ठुरोऽतिवेगितया पातकश्छेदको वा आवर्त्तनमावर्त्तः स च समुद्रादेश्चक्रविशेषाणां वेति खरावर्त्तः, उन्नत- उच्छ्रितः स चासावावर्त्तश्चेति उन्नतावर्त्तः, सच पर्वतशिखरारोहणमार्गस्य चौरवादिन अर्द्धपूर्णार्द्धचन्द्रसमाः कल्पाः , प्रत्येकरसादधयः खरावत पमया कषायाः
Loading... Page Navigation 1 ... 534 535 536 537 538