Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीअभय० वृत्तियुतम् भाग-१ वातोत्कलिकाया वा, गूढश्वासावावर्त्तश्चेति गूढावर्त्तः स च गेन्दुकदवरकस्य दारुग्रन्थ्यादेर्वा आमिषं-मांसादि तदर्थमावर्त्तः शकुनिकादीनामामिषावर्त्त इति, एतत्समानता च क्रोधादीनां क्रमेण परापकारकरणदारुणत्वात् पत्रतृणादिवस्तुन इव मनस उन्नतत्वारोपणाद् अत्यन्तदुर्लक्ष्यस्वरूपत्वाद् अनर्थशतसम्पातसङ्कलेऽप्यवपतनकारणत्वाच्चेति, इयञ्चोपमा प्रकर्षवतां कोपादीनामिति तत्फलमाह-खरावते त्यादि, अशुभपरिणामस्याशुभकर्मबन्धनिमित्ततया दुर्गतिनिमित्तत्वादुच्यते णेरइएसु उववज्जा त्ति // नारका अनन्तरमुक्तास्तैश्च वैक्रियादिना समानधर्माणो देवा इति तद्विशेषभूतनक्षत्रदेवानां चतुःस्थानकं विवक्षुः अणुराहेत्यादि सूत्रत्रयमाह अणुराहानक्खत्ते चउत्तारे पं० पुव्वासाढे एवं चेव उत्तरासाढे एवं चेव // सूत्रम् 386 // जीवाणंचउठाणनिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसुवा चिणंति वा चिणिस्संति वा, नेरतियनिव्वत्तिते तिरिक्खजोणितनिवत्तिते मणुस्स० देवनिव्वत्तिते, एवं उवचिणिंसुवा उवचिणति वा उवचिणिस्संति वा, एवं चिय उवचिय बंध उदीर वेत तह निजरे चेव।सूत्रम् 387 // चउपदेसिया खंधा अणंता पन्नत्ता चउपदेसोगाढा पोग्गला अणंता चउसमयद्वितीया पोग्गला अणंता चउगुणकालगा पोग्गला अणंता जाव चउगुणलुक्खा पोग्गला अणंता पण्णत्ता // सूत्रम् 388 // चउत्थो उद्देसो समत्तो चउठाणंचउत्थमज्झयणं समत्तं // कण्ठ्यञ्चैतदिति / देवत्वादिभेदश्च जीवानां कर्मपुद्गलचयादिकृत इति तत्प्रतिपादनायाह-जीवाण मित्यादि सूत्रषट्कम्, व्याख्यातंप्राक्तथापि किञ्चिल्लिख्यते,जीवाणंतिणंशब्दो वाक्यालङ्कारार्थश्चतुर्भिः स्थानकै रकत्वादिभिः पर्यायैर्निर्वर्तिताः चतुर्थमध्ययनं चतु:स्थानम्, चतुर्थोद्देशकः सूत्रम् 386-388 अनुराधादिनक्षत्रत्रयतारकाः, पापचयनादिचतुष्प्रदेशिकादि // 513
Loading... Page Navigation 1 ... 535 536 537 538