Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 514 // 386-388 कर्मपरिणामं नीतास्तथाविधाशुभपरिणामवशाद्बद्धास्ते चतुःस्थाननिर्वर्त्तितास्तान् पुद्गलान्, कथं निर्वतितानित्याह- चतुर्थमध्ययनं पापकर्मतया- अशुभस्वरूपज्ञानावरणादिरूपत्वेन, चिणिंसु त्ति तथाविधापरकर्मपुद्गलैश्चितवन्तः- पापप्रकृतीरल्पप्रदेशा चतुःस्थानम्, बहुप्रदेशीकृतवन्तः / नेरइयनिव्वत्तिए त्ति नैरयिकेण सता निर्वर्त्तिता इति विग्रहः, एवं सर्वत्र, तथा एवं उवचिणिंसुत्ति चयसूत्राभि चतुर्थोद्देशकः सूत्रम् लापेनोपचयसूत्रं वाच्यम्, उवचिणिंसुत्ति-उपचितवन्तः पौनःपुन्येन एव मिति चयादिन्यायेन बन्धादिसूत्राणि वाच्यानीत्यर्थः, इह च एवं बंधउदीरे त्यादिवक्तव्ये यच्चयोपचयग्रहणं तत्स्थानान्तरप्रसिद्धगाथोत्तरार्द्धानुवृत्तिवशादिति, तत्र बंध त्ति बंधिंसु 3 अनुराधादिश्लथबन्धनबद्धान् गाढबन्धनबद्धान् कृतवन्तः 3, उदीर त्ति उदीरिंसु 3 उदयप्राप्ते दलिके अनुदितांस्तान आकृष्य करणेन वेदितवन्तः 3, वेय त्ति वेदिंसु 3 प्रतिसमयं स्वेन रसविपाकेनानुभूतवन्तः 3 तह निज्जरा चेव त्ति निजरिंसु 3 कात्स्न्येनानुसमय दिचतुष्प्रदेमशेषतद्विपाकहान्या परिशातितवन्त 3 इति / पुद्गलाधिकारात् पुद्गलानेव द्रव्यादिभिर्निरूपयन्नाह- चउप्पएसे त्यादि शिकादि सुगममिति // इति चतुःस्थानकस्य चतुर्थ उद्देशकः समाप्तः॥ नक्षत्रत्रयतारकाः, पापचयना ॥श्रीमच्चान्द्रकुलीनाभयदेवसूरिवरविहितविवरणयुतं श्रीस्थानाङ्गाख्ये तृतीयाङ्गे चतुःस्थानाख्यं चतुर्थमध्ययनं समाप्तमिति तत्समाप्तौ च प्रथमो विभागः समाप्तः // // 514 //
Loading... Page Navigation 1 ... 536 537 538