Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 531
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ 372-375 // 507 // महारम्भत्वा चउब्विहे वजे पं० तं०- तते वितते घणे झुसिरे 1, चउविहे नट्टे पं० तं०- अंचिए रिभिए आरभडे भिसोले 2, चउबिहे गेए पं० चतुर्थमध्ययनं तं०- उक्खित्तए पत्तए मंदए रोविंदए 3, चउब्विहे मल्ले पं० तं०- गंथिमे वेढिमे पूरिमे संघातिमे 4, चउव्विहे अलंकारे पं० 20 चतुःस्थानम्, चतुर्थोद्देशकः केसालंकारे वत्थालंकारे मल्लालंकारे आभरणालंकारे 5, चउव्विहे अभिणते पं० तं०- दिलृतिते पांडुसुते सामंतोवातणिते सूत्रम् लोगमन्भावसिते ६॥सूत्रम् 374 // धर्मद्वाराणि, सणंकुमारमाहिंदेसु णं कप्पेसु विमाणा चउवन्ना पं० तं०- णीला लोहिता हालिद्दा सुकिला, महासुक्कसहस्सारेसुणं कप्पेसु दीनि नारकदेवाणं भवधारणिज्जा सरीरगा उक्कोसेणं चत्तारि रयणीओ उहूं उच्चत्तेणं पन्नत्ता // सूत्रम् 375 // त्वादि कारणानि, चत्तारि धम्मे त्यादि, धर्मस्य-चारित्रलक्षणस्य द्वाराणीव द्वाराणि- उपायाः क्षान्त्यादीनि धर्मद्वाराणीत्युक्तम्, अथारम्भा वाद्य-नृत्यदीनि नारकत्वादिसाधनकर्मणोद्वाराणीति विभागतः चउहिं ठाणेहिं इत्यादिना सूत्रचतुष्टयेनाह-कण्ठ्यचैतद्, नवरं नेरइयत्ताए। त्ति नैरयिकत्वाय नैरयिकतायै नैरयिकतया वा कर्म-आयुष्कादि, नेरइयाउयत्ताएत्ति पाठान्तरे नैरयिकायुष्कतया नैरयिकायु चातुर्विध्यम्, करूपं कर्मदलिकमिति, महान्- इच्छापरिमाणेनाकृतमर्यादतया बृहन् आरम्भः- पृथिव्याधुपमईलक्षणो यस्य स महारम्भचक्रवादिस्तद्भावस्तत्ता तया महारम्भतया एवं महापरिग्रहतयाऽपि, नवरं परिगृह्यत इति परिग्रहो- हिरण्यसुवर्णद्विपद दिविमानवर्ण महाशुक्रादिचतुष्पदादिरिति, कुणिम मिति मांसं तदेवाहारो- भोजनं तेन, माइल्लयाए त्ति मायितया माया च मनःकुटिलता, नियडिल्लयाए देवतनुमाने त्ति निकृतिमत्तया निकृतिश्च वञ्चनार्थ कायचेष्टाद्यन्यथाकरणलक्षणा अभ्युपचारलक्षणा वा तद्वत्तया, कूटतुलाकूटमानेन यो व्यवहारः स कूटतुलाकूटमान एवोच्यते अतस्तेनेति, प्रकृत्या- स्वभावेन भद्रकता- परानुपतापिता या सा प्रकृतिभद्रकता तया सानुक्रोशतया-सदयतया मत्सरिकता-परगुणासहिष्णुता तत्प्रतिषेधोऽमत्सरिकता तयेति, सरागसंयमेन-सकषाय गेय-माल्याऽलङ्काराऽभिनयानां सनत्कुमारा // 507 //

Loading...

Page Navigation
1 ... 529 530 531 532 533 534 535 536 537 538