Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 532
________________ भाग-१ // 508 // महारम्भत्वा त्वादि श्रीस्थानाङ्ग चारित्रेण वीतरागसंयमिनामायुषो बन्धाभावात् संयमासंयमो-द्विस्वभावत्वाद्देशसंयमो बालाइव बाला-मिथ्याशस्तेषांक चतुर्थमध्ययनं श्रीअभय० तपःकर्म- तपःक्रिया बालतपःकर्म तेन अकामेन- निर्जरां प्रत्यनभिलाषेण निर्जरा- कर्मनिर्जरणहेतुर्बुभुक्षादिसहनं यत् / चतुःस्थानम्, वृत्तियुतम् चतुर्थोद्देशकः सा अकामनिर्जरा तया। अनन्तरं देवोत्पत्तिकारणान्युक्तानि, देवाश्च वाद्यनाट्यादिरतयो भवन्तीति वाद्यादिभेदाभिधानाय / सूत्रम् 372-375 षट्सूत्री, तत्र वजेत्ति- वाद्यं तत्र-ततं वीणादिकं ज्ञेयम्, विततं पटहादिकम् / घनं तु कांस्यतालादि, वंशादिशुषिरं मतम् // धर्मद्वाराणि, 1 // ' इति, नाट्यगेयाभिनयसूत्राणि सम्प्रदायाभावान्न विवृतानि, मालायां साधु माल्यं- पुष्पं तद्रचनापि माल्यं ग्रन्थः दीनि नारकसन्दर्भः सूत्रेण ग्रन्थनं तेन निर्वृत्तं ग्रन्थिमं मालादि, वेष्टनं वेष्टस्तेन निर्वृत्तं वेष्टिमं- मुकुटादि, पूरेण- पूरणेन निर्वृत्तं पूरिमं कारणानि, मृन्मयमनेकच्छिद्रं वंशशलाकादिपञ्जरंवा यत्पुष्पैः पूर्यत इति,सङ्घातेन निर्वृत्तं सङ्घातिमं-यत्परस्परतः पुष्पनालादिसङ्घातने- वाद्य-नृत्यनोपजन्यत इति, अलङ्कियते- भूष्यतेऽनेनेत्यलङ्कारः केशा एवालङ्कारः केशालङ्कारः, एवं सर्वत्र देवाधिकारवत्येव सणंकुमारे गेय-माल्याऊ लङ्काराऽत्यादिका द्विसूत्री सुगमा चेयम्, नवरंसनत्कुमारमाहेन्द्रयोश्चतुर्वर्णानि, कल्पान्तरेषुत्वन्यथा, तदुक्तं-सोहम्मे पंचवण्णा एक्कगहाणी भिनयानां चातुर्विध्यम्, उ जा सहस्सारो। दो दो तुल्ला कप्पा तेण परं पुंडरीयाओ॥१॥ (बृहत्सं० 132) (द्वयोर्द्वयोः कल्पयोर्वर्णस्य हानिः कार्येत्यर्थः) सनत्कुमारा दिविमानवर्णतत्र भवे धार्यते तदिति तं वा भवं धारयतीति भवधारणीयं- यजन्मतोमरणावधि कृतमुष्टिकस्तुरत्निः स एव वितताङ्गलिर महाशुक्रादिरलि' रिति वचने सत्यपि रत्निशब्देनेह सामान्येन हस्तोऽभिधीयत इति, शुक्रसहस्रारयोश्चतुर्हस्ता देवा अन्यत्र त्वन्यथा, यत / देवतनुमाने आह-भवण 10 वण 8 जोइस 5 सोहम्मीसाणे सत्त होंति रयणीओ। एक्कक्कहाणि सेसे दुदुगे य दुगे चउक्के य॥१॥ गेविजेसुं दोन्नी | एक्का रयणी अणुत्तरेसु // (बृहत्सं० 143-144) त्ति भवधारणीयान्येवम्, उत्तरवैक्रियाणि तु लक्षमपि सम्भवन्ति, उत्कृष्टेनैतद्, 0 भवनवानमन्तरज्योतिष्कसौधर्मेशानेषु सप्त रत्नयो भवन्ति। शेषेषु एकैकहानिर्द्विके द्विके च द्विके चतुष्के च॥ 1 // ग्रैवेयकेषु द्वे रत्नी अनुत्तरसुरेष्वेका रनिः॥

Loading...

Page Navigation
1 ... 530 531 532 533 534 535 536 537 538