Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 528
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 504 // मणुस्सावि।सूत्रम् 367 // बेइंदिया णं जीवा असमारभमाणस्स चउविहे संजमे कजति, तं०-जिब्भामयातो सोक्खातो अववरोवित्ता भवति, जिब्भामएणं दुक्खेणं असंजोगेत्ता भवति, फासमयातो सोक्खातो अववरोवेत्ता भवइ एवं चेव 4, बेइंदियाणं जीवा समारभमाणस्स चउविधे असंजमे कजति, तं०- जिब्भामयातो सोक्खाओ ववरोवित्ता भवति, जिब्भामतेणं दुक्खेणं संजोगित्ता भवति, फासामयातो सोक्खाओ ववरोवेत्ता भवइ॥ सूत्रम् 368 // सम्मद्दिट्ठिताणंणेरइयाणं चत्तारि किरियाओ पं० तं०- आरंभिता परिग्गहिता मातावत्तिया अपच्चक्खाणकिरिया, सम्मद्दिट्ठिताणमसुरकुमाराणं चत्तारि किरियाओ पं० तं०- एवं चेव, एवं विगलिंदियवलं जाव वेमाणियाणं॥सूत्रम् 369 // चउहि ठाणेहिं संते गुणे नासेजा, तं०- कोहेणं पडिनिसेवेणं अकयण्णुयाए मिच्छत्ताभिनिवेसेणं / चउहि ठाणेहिं संते गुणे दीवेजा तंजहा- अब्भासवत्तितं परच्छंदाणुवत्तितं कहेउं कतपडिकतितेति वा ।सूत्रम् 370 // ___णेरइयाणं चउहि ठाणेहिं सरीरुप्पत्ती सिता, तंजहा- कोहेणं माणेणं मायाए लोभेणं, एवं जाव वेमाणियाणं, णेरइयाणं चउहिं ठाणेहिं निव्वत्तिते सरीरे पं० २०-कोहनिव्वत्तिए जाव लोभनिव्वत्तिए, एवं जाव वेमाणियाणं॥सूत्रम् 371 // चत्तारी त्यादि, स्पष्टा चेयम्, नवरं मित्रमिहलोकोपकारित्वात्पुनर्मित्रं- परलोकोपकारित्वात्सद्गुरुवद्, अन्यस्तु मित्रं स्नेहवत्त्वादमित्रं परलोकसाधनविध्वंसात्कलत्रादिवद्, अन्यस्त्वमित्रः प्रतिकूलत्वान्मित्रं निर्वेदोत्पादनेन परलोकसाधनोपका- रकत्वादविनीतकलत्रादिवच्चतुर्थोऽमित्रः प्रतिकूलत्वात् पुनरमित्रः संक्लेशहेतुत्वेन दुर्गतिनिमित्तत्वात्, पूर्वापरकालापेक्षया वेदं भावनीयमिति / तथा मित्रमन्तःस्नेहवृत्त्या मित्रस्यैव रूपं- आकारो बाह्योपचारकरणाद् यस्य स मित्ररूप इति एको, चतुर्थमध्ययन चतुःस्थानम्, चतुर्थीद्देशक: सूत्रम् 366-371 मित्रादिपुरुषचतुर्भङ्गयः, तिर्यमनुष्यगत्यागती, द्वीन्द्रियानारम्भारम्भसंयमासंयमी, सम्यग्दृष्टिक्रिया, गुणनाशोत्पादकारणानि शरीर कारणानि। 504

Loading...

Page Navigation
1 ... 526 527 528 529 530 531 532 533 534 535 536 537 538