Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 493
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 469 // प्रसप॑न्ति च भोगाद्यर्थिनो देहिन, उक्तञ्च-धावेइरोहणं तरइ सागरं भमइ गिरिनिगुंजेसु / मारेइ बंधवंपिहु पुरिसो जो होज्ज धणलुद्धो॥ चतुर्थमध्ययन 1 // अडइ बहुं वहइ भरं सहइ छुहं पावमायरइ धिट्ठो। कुलसीलजातिपच्चयट्टिइं च लोभदुओ चयइ॥२॥ इति, तथा पूर्वोत्पन्नानां चतु:स्थानम्, चतुर्थोद्देशकः पाठान्तरेण प्रत्युत्पन्नानां वा अविप्पओगेणं ति अविप्रयोगाय रक्षणार्थमिति सौख्याना मिति भोगसम्पाद्यानन्दविशेषाणाम्, सूत्रम् शेष सुगमम्।भोगसौख्यार्थञ्च प्रसर्पन्तः कर्म बद्ध्वा नारकत्वेनोत्पद्यन्त इति नारकानाहारतो निरूपयन्नाह- नेरइयाण मित्यादि |340-342 प्रसर्पकाः, व्यक्तम्, केवलमङ्गारोपमोऽल्पकालदाहत्वाद् मुर्मुरोपमः स्थिरतरदाहत्वात् शीतलः शीतवेदनोत्पादकत्वा हिमशीतलोऽत्य अंगारादिकन्तशीतवेदनाजनकत्वाद्, अधोऽध इति क्रम इति। आहाराधिकारात् तिर्यग्मनुष्यदेवानामाहारनिरूपणाय सूत्रत्रयं-तिरिक्ख- काधुपमाजोणियाण मित्यादि व्यक्तम्, नवरं कङ्कः- पक्षिविशेषस्तस्याहारेणोपमा यत्र स मध्यपदलोपात् कङ्कोपमोऽयमों- यथा हि ऽशनादि वर्णमदाद्याकङ्कस्य दुर्जरोऽपि स्वरूपेणाहारः सुखभक्ष्यः सुखपरिणामश्च भवति एवं यस्तिरश्चां सुभक्षः सुखपरिणामश्च स कङ्कोपमहारो नारकाइति, तथा बिले प्रविशद्रव्यं बिलमेव तेनोपमा यत्र स तथा, बिले हि अलब्धरसास्वादंझगिति यथा किल किश्चित् प्रविशति दीनाम्, जात्याशीएवं यस्तेषांगलबिले प्रविशति स तथोच्यते, पाणो- मातङ्गस्तन्मांसमस्पृश्यत्वेन जुगुप्सया दुःखाद्यं स्यादेवं यस्तेषांदुःखाद्यः विषतद्विषयौ सपाणमांसोपमः, पुत्रमांसंतुस्नेहपरतया दुःखाद्यतरंस्यादेवं यो दुःखाद्यतरः सपुत्रमांसोपमः, क्रमेण चैते शुभसमाशुभाशुभतरा वेदितव्याः, वर्णवानित्यादौ प्रशंसायामतिशायने वा मतुबिति / आहारो हि भक्षणीय इति भक्षणाधिकारादाशीविषसूत्रं, सुगमञ्चेदम्, नवरं आसीविसत्ति आश्यो-दंष्ट्रास्तासु विषं येषां ते आशीविषास्ते च कर्मतो जातितश्च, तत्र कर्मतस्तिर्यनुष्याः धावति रोहणं तरति सागरं भ्राम्यति गिरिनिकुञ्जेषु / मारयति बान्धवमपि पुरुषो यो भवेद्धनलुब्धः॥१॥ अटति बहु वहति भारं सहते क्षुधां पापमाचरति धृष्टः। कुलशीलजातिप्रत्ययस्थितिं च लोभोपद्रुतस्त्यजति॥१॥ मा . // 469 //

Loading...

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538