Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ सूत्रम् // 487 // कामासंसपओगेणं भिजानियाणकरणेणं, चउहिं ठाणेहिं जीवा देवकिब्बिसियत्ताते कम्मं पगरेंति तं०- अरहंताणं अवनं वयमाणे चतुर्थमध्ययनं अरहंतपन्नत्तस्स धम्मस्स अवन्नं वयमाणे आयरियउवज्झायाणमवन्नं वदमाणे चाउवन्नस्स संघस्स अवनं वदमाणे // सूत्रम् 354 // चतुःस्थानम्, चतुर्थोद्देशकः कण्ठ्यम्, नवरं स्त्रिया सह संवसनं-शयनं संवासो, द्यौः-स्वर्गस्तद्वासी देवोऽप्युपचाराद्यौस्तत्र भवो दिव्यो वैमानिकसम्बन्धीत्यर्थोऽसुरस्य- भवनपतिविशेषस्यायमासुर एवमितरौ, नवरं राक्षसो- व्यन्तरविशेषश्चतुर्भङ्गिकासूत्राणि देवासुरेत्ये दिव्यादि| देव 3 असुर 2 राक्षस 1 मनुष्य वमादिसंयोगतः षड् भवन्ति / पुरुषक्रियाधिकारादेवापध्वंससूत्रं तत्रापध्वंसनमपध्वंस-8 संवास| देवी | असुरी | राक्षसी | नारी श्चारित्रस्य तत्फलस्य वा असुरादिभावनाजनितो विनाशस्तत्रासुरभावनाजनित आसुरो, येषु चतुर्भङ्गयः 7, अपध्वंसावाऽनुष्ठानेषु वर्तमानोऽसुरत्वमर्जयति तैरात्मनो वासनमासुरभावना, एवं भावनान्तरमपि, अभियोगभावनाजनित आभियोगः, ऽऽसुर्यासम्मोहभावनाजनितः साम्मोहो, देवकिल्बिषभावनाजनितो दैवकिल्बिष इति, इह च कन्दर्पभावनाजनितः कान्दोऽपध्वंसः ऽभियोगपञ्चमोऽस्ति, स च सन्नपि नोक्तश्चतुःस्थानकानुरोधाद्, भावना हि पञ्चागमेऽभिहिताः, आह च-कंदप्प 1 देवकिव्विस 21 संमोह किल्बिषत्वअभिओगा 3 आसुरा य 4 संमोहा 5 / एसा उसंकिलिट्ठा पंचविहा भावणा भणिया ॥१॥(बृहत्क० 1293) आसाश्चमध्ये यो यस्यां कारणानि भावनायां वर्तते स तद्विधेषु देवेषु गच्छति चारित्रलेशप्रभावाद्, उक्तञ्च- जो संजओऽवि एयासु अप्पसत्थासु वट्टइ कहंचि। सो तविहेसु गच्छइ सुरेसु भइओ चरणहीणो॥१॥ इति, आसुरादिरपध्वंस उक्तः, स चासुरत्वादिनिबन्धन इत्यसुरादिभावनास्वरूपभूतान्यसुरादित्वसाधनकर्मणां कारणानि सूत्रचतुष्टयेनाह- चउहिं ठाणेही त्यादि कण्ठ्यम्, नवरम असुरेषु Oकन्दी देवकिल्बिषाऽभियोग्या आसुरी च संमोहा। एतास्तु संक्लिष्टाः पञ्चविधा भावना भणिता॥१॥ यः संयतोऽप्येतासु अप्रशस्तासु वर्त्तते कथञ्चित् / स तद्विधेषु सुरेषु गच्छति भक्तश्चरणहीनः॥१॥ // 487
Loading... Page Navigation 1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538