Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 513
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ चतुर्थमध्ययनं चतुःस्थानम्, चतुर्थोद्देशकः सूत्रम् 355 इहलोकप्रतिबद्धादिप्रव्रज्याभेदाः // 489 // 32 किल्बिषश्चेति वा देवकिल्बिषः शेषं तथैव, अवर्णोऽश्लाघा असद्दोषोद्धट्टनमित्यर्थः / अयमर्थोऽन्यत्रैवमुच्यते-"नाणस्स केवलीणं धम्मायरिआण सव्वसाहणं। भासं अवन्नमाई किब्बिसियं भावणं कुणइ // 1 // (बृहत्क० 1302) इति, इह कन्दर्पभावना नोक्ता चतुःस्थानकत्वादिति, अवसरश्चायमस्या इति सा प्रदर्श्यते-कंदप्पे कुक्कुइए दवसीले यावि हासणकरे य। विम्हावितोय परं कंदप्पं भावणं कुणइ॥१॥ (बृहत्क० 1295) इति, (कन्दर्पः कन्दर्पकथावान्, कुकुचितो भाण्डचेष्टः, द्रवशीलो दात् द्रुतगमनभाषणादि, हासनकरो वेषवचनादिना स्वपरहासोत्पादको विस्मापक- इन्द्रजाली)(कन्दपी कुकुचितो द्रुतगामी चापि हासनकरः परं विस्मापयन् (विस्मापक इन्द्रजाली) कन्दी भावनां करोति // 1 // ) अयश्चापध्वंसः प्रव्रज्यान्वितस्येति प्रव्रज्यानिरूपणाय 'चउव्विहा पव्वज्जे'त्यादि सूत्राष्टकं चउव्विहा पव्वजा पं० तं०- इहलोगपडिबद्धा परलोगपडिबद्धा दुहतो लोगपडिबद्धा अप्पडिबद्धा 1, चउव्विहा पव्वजा पं० तं०-पुरओपडिबद्धा मग्गओपडिबद्धा दुहतोपडिबद्धा अपडिबद्धा 2, चउव्विहा पव्वजापं०२०- ओवायपव्वजा अक्खातपव्वजा संगार-पव्वजा विहगगइपव्वज्जा 3, चउव्विहा पव्वज्जा पं० तं०- तुयावइत्ता पुयावइत्ता मोयावइत्ता परिपूयावइत्ता 4, चउव्विहा पव्वजा पं० 20- नडखइया भडखइया सीहखइया सियालक्खइया 5, चउव्विहा किसी पं० तं०- वाविया परिवाविया णिदिता परिणिंदिता 6, एवामेव चउव्विहा पव्वज्जा पं० तं०- वाविता परिवाविता शिंदिता परिणिंदिता 7, चउव्विहा पव्वजा पं० तं०धन्नपुंजितसमाणा धन्नविरल्लितसमाणा धन्नविक्खित्तसमाणाधनसङ्कट्टितसमाणा 8, // सूत्रम् 355 // कण्ठ्यम्, किन्तु इहलोकप्रतिबद्धा निर्वाहादिमात्रार्थिनां परलोकप्रतिबद्धा जन्मान्तरकामाद्यर्थिनां द्विधालोकप्रतिबद्धो0 ज्ञानस्य केवलिनां धर्माचार्याणां सर्वसाधूनाम्। भाषमाणोऽवर्णादि किल्बिषिकी भावनां करोति॥१॥ // 489 //

Loading...

Page Navigation
1 ... 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538