Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 512
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 488 // भव आसुरोऽसुरविशेषस्तद्भाव आसुरत्वंतस्मै आसुरत्वाय तदर्थमित्यर्थोऽथवा असुरतायै असुरतया वा कर्म- तदायुष्कादि प्रकुर्वन्ति-कर्तुमारभन्ते, तद्यथा- क्रोधनशीलतया- कोपस्वभावत्वेन प्राभृतशीलतया- कलहनसम्बन्धतया संसक्ततपःकर्मणा-आहारोपधिशय्यादिप्रतिबद्धभावतपश्चरणेन निमित्ताजीवनतया त्रैकालिकलाभालाभादिविषयनिमित्तोपात्ताहाराधुपजीवनेनेति, अयमर्थोऽन्यत्रैवमुक्त:- अणुबद्धविग्गहोविय संसत्ततवो निमित्तमाएसी। निक्किवणिराणुकंपो आसुरिया भावणं कुणइ॥१॥(बृहत्क० 1315) इति, तथा अभियोग-व्यापारणमर्हन्तीत्याभियोग्या:-किङ्करदेवविशेषास्तद्धावस्तत्ता तस्यै तया वेति, आत्मोत्कर्षेण- आत्मगुणाभिमानेन परपरिवादेन- परदोषपरिकीर्तनेन भूतिकर्मणां-ज्वरितादीनां भूत्यादिभी रक्षादिकरणेन कौतुककरणेन- सौभाग्यादिनिमित्तं परस्नपनकादिकरणेनेति, इयमप्येवमन्यत्र- कोउय भूईकम्मे पसिणा इयरे निमित्तमाजीवी / इड्डिरससायगरुओ अभिओगं भावणं कुणइ॥१॥ (बृहत्क० 1308) इति (प्रश्नोऽङ्गुष्ठप्रश्नादिरितरः स्वप्नविद्यादिरिति) तथा सम्मुह्यतीति सम्मोहो-मूढात्मा देवविशेष एव तद्भावस्तत्ता तस्यैसम्मोहतायैसम्मोहत्वाय सम्मोहतया वेति, उन्मार्गदेशनया-सम्यग्दर्शनादिरूपभावमार्गातिक्रान्तधर्मप्रथनेन (प्रकटनेन-प्रकथनेन) मार्गान्तरायण-मोक्षाध्वप्रवृत्ततद्विघ्नकरणेन, कामाशंसाप्रयोगेण-शब्दादावभिलाषकरणेन, भिज्ज त्ति लोभो गृद्धिस्तेन निदानकरणेन वाऽस्मात्तपःप्रभृतेश्चक्रवादित्वं मे भूयादिति निकाचनाकरणंतेनेति, इयमप्येवमन्यत्र- उम्मग्णदेसओ मग्गनासओ मग्गविप्पडीवत्ती। मोहेण य मोहेत्ता संमोहंभावणं कुणइ॥१॥(बृहत्क० 1321) इति, देवानांमध्ये किल्बिष:- पापोऽत एवास्पृश्यादिधर्मको देवश्चासौ अनुबद्धविग्रहोऽपि च संसक्ततपा निमित्तादेशी। निष्कृपो निरनुकम्प आसुरिकी भावनां करोति // 1 // कौतुकं भूतिकर्म प्रश्न इतर(स्वप्नादिः) निमित्ताजीवी ऋद्धिरससातागौरवित आभियोग्यां भावनां करोति॥१॥ 0 उन्मार्गदेशको मार्गनाशको मार्गविप्रतिपत्तिक: मोहेन च मोहयित्वा संमोहीं भावनां करोति // 1 // चतुर्थमध्ययन चतुःस्थानम्, चतुर्थोद्देशकः सूत्रम् 353-354 दिव्यादिसंवासचतुर्भनयः७, अपध्वंसा सुर्याऽभियोगसंमोहकिल्बिषत्वकारणानि // 488 //

Loading...

Page Navigation
1 ... 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538