Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 496
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 472 // वदन्ति तज्ज्ञाः॥ 2 // श्वेतत्वशीतत्वगुरुत्वकण्डूस्नेहोपदेहस्तिमितत्वलेपाः। उत्सेधसम्पातचिरक्रियाश्च, कफस्य कर्माणि वदन्ति तज्ज्ञाः॥३॥ इति / अनन्तरं व्याधिरुक्तोऽधुना तस्यैव चिकित्सां चिकित्सकांश्च सूत्रद्वयेनाह- चउविहे त्यादि, कण्ठ्यम्, नवरं चिकित्सा-रोगप्रतीकारस्तस्याश्चातुर्विध्यं कारणभेदादिति, एतत्सूत्रसंवादकमुक्तमपरैरपि-भिषग् 1 द्रव्याण्यु 2 पस्थाता 13, रोगी 4 पादचतुष्टयम् / चिकित्सितस्य निर्दिष्टं, प्रत्येकं तच्चतुर्गुणम्॥१॥ दक्षो 1 विज्ञातशास्त्रार्थो 2, दृष्टका 3 शुचि 4 भिषक् / बहुकल्पं 1 बहुगुणं 2, सम्पन्नं 3 योग्यमौषधम् 4 // 2 // अनुरक्तः 1 शुचि 2 दक्षो 3, बुद्धिमान् 4 परिचारकः / आढ्यो 1 रोगी भिषग्वश्यो 2, ज्ञापकः 3 सत्त्ववानपि 4 // 3 // इति, इयं द्रव्यरोगचिकित्सा मोहभावरोगचिकित्सा त्वेवं -निव्विगइ निब्बलोमे तवउद्धट्ठाणमेव उन्भामे। वेयावच्चाहिंडण मंडलि कप्पट्ठियाहरणं॥१॥ (निशीथभा० 574) इति (निर्बलं- वल्लादि, अवमंऊनम्,उद्भ्रामो- भिक्षाभ्रमणम् आहिंडणं देशेषु मण्डली- सूत्रार्थयोः कप्पट्ठिया श्रेष्ठिवधूरिति) (निर्विकृतिकं वल्लादि न्यूनमाचामाम्लादिकायोत्सर्गो विहारो वैयावृत्त्यं भिक्षाभ्रमो मण्डली (मोहचिकित्सैषा) कुलपुत्रिकोदाहरणात्) चिकित्सका द्रव्यतो ज्वरादिरोगान् प्रति भावतोरागादीन् प्रतीति, तत्रात्मनो ज्वरादेः कामादेर्वा चिकित्सकः-प्रतिकर्तेत्यात्मचिकित्सक इति / अथात्मचिकित्सकान् भेदतः सूत्रत्रयेणाह- चत्तारी त्यादि कण्ठ्यम्, नवरं व्रणं- देहे क्षतं स्वयं करोति रुधिरादिनिर्गालनार्थमिति, व्रणकरो नो-नैव व्रणं परिमृशतीत्येवंशीलो व्रणपरिमीत्येकोऽन्यस्त्वन्यकृतं व्रणं परिमृशति नच तत् करोतीति, एवं भावव्रणं- अतिचारलक्षणं करोति कायेन नच तदेव परिमृशति पुन:पुनः संस्मरणेन स्पृशति, अन्यस्तु तत्परिमृशत्यभिलाषान्न च करोति कायतः संसारभयादिभिरिति, व्रणं करोति न च तत्पट्टबन्धादिना संरक्षति, अन्यस्तु कृतं संरक्षति न च करोति, भावव्रणं त्वाश्रित्यातिचारं करोति न च तं सानुबन्धं भवन्तं कुशीलादिसंसर्गतन्निदानपरिहारतो रक्षत्येकोऽन्यस्तु चतुर्थमध्ययनं चतुःस्थानम्, चतुर्थोद्देशकः सूत्रम् 343-344 व्याधिचिकित्से, चिकित्सकचतुर्भङ्गी आत्मपरचिकित्सादिचतुर्भङ्गन्यः

Loading...

Page Navigation
1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538