Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 498
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 474 // श्रेयानित्येवंबुद्धिजनकतया सदृशकोऽन्येन श्रेयसेति तृतीयः, चतुर्थः सुज्ञानः / श्रेयानेकः सद्वृत्तत्वात् श्रेयानित्येवमात्मानं मन्यते यथावबोधाद् लोकेन वा मन्यते विशदसदनुष्ठानाद्, इह च मन्निज्जइत्ति वक्तव्ये प्राकृतत्वेन मन्नईत्युक्तम्, श्रेयानप्यन्य आत्मन्यरुचिपरायणत्वात् पापीयानित्यात्मानं मन्यते, स एव वापूर्वोपलब्धतद्दोषेण जनेन मन्यते दृढप्रहारिवत् १पापीयानप्यपरो मिथ्यात्वाद्युपहततया श्रेयानित्यात्मानं मन्यते, कुतीर्थिकवत्, तद्भक्तेन वेति 2, पापीयानन्योऽविरतिकत्वात् पापीयानित्यात्मानं मन्यते, सद्बोधत्वाद्, असंयतो वामन्यते, संयतलोकेनेति 3, श्रेयानेको भावतो द्रव्यतस्तु किश्चित्सदनुष्ठायित्वात् श्रेयानित्येवंविकल्पजनकत्वेन सदृशकोऽन्येन श्रेयसा मन्यते- ज्ञायते जनेनेति विभक्तिपरिणामाद्वा सदृशकमात्मानं मन्यत इति एवं शेषाः 4, आघवइत्ते ति आख्यायकः- प्रज्ञापकः प्रवचनस्य एकः- कश्चिन्न च प्रविभावयिता-प्रभावयिता प्रभावकः शासनस्य उदारक्रियाप्रतिभादिरहितत्वात् प्रविभाजयिता वा-प्रवचनार्थस्य नयोत्सर्गादिभिर्विवेचयितेति, अथवा आख्यायकः सूत्रस्य प्रविभावयिता प्रविभाजयिता वाऽर्थस्येति / आख्यायक एकः सूत्रार्थस्य न चोञ्छजीविकासम्पन्नो नैषणादिनिरत इत्यर्थः, स चापद्गतः संविग्नः संविग्नपाक्षिको वा, यदाह-होज हु वसणं पत्तो सरीरदुब्बल्लयाए असमत्थो। चरणकरणे असुद्धे सुद्धं मग्गं परूवेजा॥१॥तथा- ओसन्नोऽवि विहारे कम्मं सिढिलेइ सुलहबोही य। चरणकरणं विसुद्धं उववूहतो परूवेंतो॥२॥ (निशीथभा०५४३५-३६) इत्येको द्वितीयो यथाच्छन्दस्तृतीयः साधुश्चतुर्थो गृहस्थादिरिति / पूर्वसूत्रेसाधुलक्षणपुरुषस्याख्यापकत्वोञ्छजीविकासम्पन्नत्वलक्षणा गुणविभूषोक्ता अधुना तत्साम्यावृक्षविभूषामाह- चउविहे त्यादि, अथवा (r) शरीरदौर्बल्येनासमर्थो व्यसनं प्राप्तो भवेत् / (तथापि) अशुद्धे चरणकरणे शुद्ध मार्ग प्ररूपयेत् // 1 // 0 विहारेऽवसन्नोऽपि कर्म शिथिलयति सुलभबोधिश्च / विशुद्धं चरणकरणमुपळहयन् प्ररूपयंश्च / / 2 / / चतुर्थमध्ययनं चतुःस्थानम्, चतुर्थोद्देशकः सूत्रम् 343-344 व्याधिचिकित्से, चिकित्सकचतुर्भङ्गी आत्मपरचिकित्सादिचतुर्भङ्गायः // 474 //

Loading...

Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538