Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 504
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 480 // मेघाः , करण्डकोपमया अन्यस्तु क्षेत्रतो देशे कालतः सर्वत्रात्मनो वा सर्वतः 2, अथवा कालतो देशे क्षेत्रतः सर्वत्र 3 आत्मनो वा सर्वतः४, अथवा चतुर्थमध्ययन चतुःस्थानम्, आत्मनो देशेन क्षेत्रतः५, कालतो वा सर्वत्र 6, अथवा क्षेत्रकालतो देशेन आत्मनः सर्वतः 7, अथवा क्षेत्रतो देशे, आत्मनोचतुर्थीदशक देशेन कालतः सर्वत्र 8 अथवा कालतो देशे आत्मनो देशेन क्षेत्रतः सर्वत्रे ९त्येवं नवभिर्विकल्पैर्वर्षति स देशवर्षी सर्ववर्षी सूत्रम् 347-352 चेति, चतुर्थः सुज्ञान इति 13, राजा तु यो विवक्षितक्षेत्रस्य मेघवद्देश एव योगक्षेमकारितया प्रभवति स देशाधिपतिर्न सर्वाधिपतिः स च पल्लीपत्यादिः, यस्तु न पल्ल्यादौ देशेऽन्यत्र तु सर्वत्र प्रभवति स सर्वाधिपतिर्न देशाधिपतिर्यस्तूभयत्र स ऽऽचार्याः, उभयाधिपतिरथवा देशाधिपतिर्भूत्वा सर्वाधिपतिर्यो भवति वासुदेवादिवत्स देशाधिपतिश्चसर्वाधिपतिश्चेति, चतुर्थो राज्यभ्रष्ट वृक्ष-मत्स्य गोलक-पत्रइति 14, कटोपमा आचार्यचत्तारि मेहा पं० तं०-पुक्खलसंवट्टते पञ्जुन्ने जीमूते जिम्हे, पुक्खलवट्टए णं महामेहे एगेणं वासेणं दसवाससहस्साई भावेति, भिक्षु-पुरुषाः, चतुष्पदपञ्जुन्नेणं महामेहे एगेणं वासेणं दस वाससयाई भावेति, जीमूतेणं महामेहे एगेणं वासेणं दसवासाई भावेति, जिम्हेणं महामेहे बहूहिं पक्षि-क्षुद्रवासेहिं एगंवासं भावेति वाण वा भावेइ 15, // सूत्रम् 347 // पक्ष्युपमाः चत्तारि करंडगा पं० तं०- सोवागकरंडते वेसिताकरंडते गाहावतिकरंडते रायकरंडते 16, एवामेव चत्तारि आयरिया पं० तं० बादिसोवागकरंडगसमाणे वेसिताकरंडगसमाणे गाहावइकरंडगसमाणे रायकरंडगसमाणे १७॥सूत्रम् 348 // __ चत्तारिरुक्खा पण्णत्ता तं०-साले नाममेगेसालपरियाते साले नाममेगे एरंडपरियाए एरंडे०४, 18, एवामेव चत्तारि आयरिया // 480 // पं० तं०-साले नाममेगे सालपरिताते साले णाममेगे एरंडपरियाते एरंडे णाममेगे०४,१९, चत्तारिरुक्खापं० तं०-साले णाममेगे सालपरिवारे०४,२०, एवामेव चत्तारि आयरिया पं० तं०-साले नाममेगेसालपरिवारे०४, 21, सालदुममज्झयारे जह साले णाम प्राणाः, चतुर्भङ्गयौ

Loading...

Page Navigation
1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538