Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 482 // चतुर्थमध्ययन चतुःस्थानम्, चतुर्थीद्देशक: सूत्रम् 347-352 मेघाः , चत्तारि पुरिसजाया पं० तं०-णिक्कट्टेणाममेगे णिक्कट्टे निक्कट्टे नाममेगे अणिक्कडे 4, 39, चत्तारि पुरिसजाया पं० तं०-णिक्कट्टे नाममेगेणिकट्टप्पा णिक्कट्ठे नाममेगे अनिक्कट्टप्पा 4,40, चत्तारि पुरिसजाया पं० तं०- बुहे नाममेगे बुहे बुहे नाममेगे अबुहे 4,41, चत्तारि पुरिसजाया पं० तं०- बुधे नाममेगे बुधहियए 4, 42, चत्तारि पुरिसजाया पं० तं०- आयाणुकंपते णाममेगेनो पराणुकंपते 4, 43 // सूत्रम् 352 // पुक्खले त्यादि, एगेणं वासेणं ति एकया वृष्ट्या भावयतीति- उदकस्नेहवतीं करोति धान्यादिनिष्पादनसमर्थामितियावत् भुवमिति गम्यते, जिह्मस्तु बहुभिर्वर्षणैरेकमेव वर्ष- अब्दं यावद् भुवं भावयति नैव वा भावयति रूक्षत्वात्तज्जलस्येति / अत्रान्तरे मेघानुसारेण पुरुषाः पुष्कलावतसमानादयः पुरुषाधिकारत्वादभ्यूह्या इति, तत्र सकृदुपदेशेन दानेन वा प्रभूतकालं यावच्छुभस्वभावमीश्वरं वा देहिनं यः करोत्यसावाद्यमेघसमानः, एवं स्तोकतरस्तोकतमकालापेक्षया द्वितीयतृतीयमेघसमानौ असकृदुपदेशादिना देहिनमल्पकालं यावदुपकुर्खन्ननुपकुर्वन् वा चतुर्थमेघसमान इति 15 / करण्डको- वस्त्राभरणादिस्थानं जनप्रतीतः, श्वपाककरण्डकश्चाण्डालकरण्डकः, स च प्रायश्चर्मपरिकर्मोपकरणवर्धादिचर्मांशस्थानतया अत्यन्तमसारो भवति, वेश्याकरण्डकस्तु जतुपूरितस्वर्णाभरणादिस्थानत्वात् किञ्चित्ततःसारोऽपिवक्ष्यमाणकरण्डकापेक्षया त्वसार एवेति, गृहपतिकरण्डकः-श्रीमत्कौटुम्बिककरण्डकः, सच विशिष्टमणिसुवर्णाभरणादियुक्तत्वात् सारतरो, राजकरण्डकस्तु अमूल्यरत्नादिभाजनत्वात्सारतम इति 16, एवमाचार्यो यः षट्प्रज्ञकगाथादिरूपसूत्रार्थधारी विशिष्टक्रियाविकलश्च स प्रथमोऽत्यन्तासारत्वाद्, यस्तु दुरधीतश्रुतलवोऽपि वागाडम्बरेण मुग्धजनमावर्जयति स द्वितीयः परीक्षाऽक्षमतया असारत्वादेव, यस्तु स्वसमयपरसमयज्ञः क्रियादिगुणयुक्तश्च स तृतीयः सारतरत्वाद्, यस्तु समस्ताचार्यगुणयुक्ततया तीर्थकरकल्पः स चतुर्थः करण्डकोपमयाऽऽचार्याः, वृक्ष-मत्स्यगोलक-पत्रकटोपमा आचार्यभिक्षु-पुरुषाः, चतुष्पद पक्षि-क्षुद्र प्राणा:, पक्ष्युपमाः भिक्षवः, निष्का चतभडन्या // 482
Loading... Page Navigation 1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538