Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ चतुर्थमध्ययन चतुःस्थानम्, चतुर्थोद्देशकः सूत्रम् 346 मेघाधुपमया पुरुषमातापितृ // 478 // चतुर्भङ्गायः श्रीस्थानाङ्ग साचैवमवसेया-सुरनृपतियतिज्ञातिस्थविराधममातृपितृणां प्रत्येकं कायेन वाचा मनसा दानेन च देशकालोपपन्नेन विनयः श्रीअभय० कार्य इत्येते चत्वारो भेदाः सुरादिष्वष्टासु स्थानेषु भवन्ति, ते चैकत्र मीलिता द्वात्रिंशदिति, सर्वसनया पुनरेतेषां त्रीणि वृत्तियुतम् भाग-१ शतानि त्रिषष्ट्यधिकानीति, उक्तञ्च पूज्यैः-आस्तिकमतमात्माद्या 9 नित्यानित्यात्मका नव पदार्थाः / कालनियतिस्वभावेश्वरात्म कृतकाः स्वपरसंस्थाः॥१॥कालयदृच्छानियतीश्वरस्वभावात्मनश्चतुरशीतिः। नास्तिकवादिगणमतं न सन्ति सप्त स्वपरसंस्थाः॥२॥ अज्ञानिकवादिमतं नव जीवादीन् सदादिसप्तविधान् / भावोत्पत्तिं सदसद्वैतावाच्याश्च को वेत्ति?॥३॥ वैनयिकमतं विनयश्चेतोवाक्कायदानतः कार्यः। सुरनृपतियतिज्ञातिस्थविराधममातृपितृषु सदा॥१॥इति, एतान्येव समवसरणानि चतुर्विंशतिदण्डके निरूपयन्नाहनेरइयाण मित्यादिसुगमम्, नवरं नारकादिपञ्चेन्द्रियाणांसमनस्कत्वाच्चत्वार्यप्येतानि सम्भवन्ति, विगलेंदियवजं ति एकद्वित्रिचतुरिन्द्रियाणाममनस्कत्वान्न सम्भवन्ति तानीति / पुरुषाधिकारात् पुरुषविशेषप्रतिपादनाय प्रायः सदृष्टान्तसूत्राणि पुरुषसूत्राणि त्रिचत्वारिंशतं चत्तारि मेहे त्यादीन्याह चत्तारि मेहा पं० तं०- गजित्ता णाममेगे णो वासित्ता वासित्ताणाममेगेणोगज्जित्ता एगे गजित्ताविवासित्तावि एगेणो गजित्ता णो वासित्ता 1, एवामेव चत्तारि पुरिसजाया पं० तं०- गजित्ता णाममेगेणोवासित्ता 4, 2, चत्तारि मेहा पं० तं०- गजित्ताणाममेगे णो विजुयाइत्ता विजुयाइत्ताणाममेगे 4,3, एवामेव चत्तारि पुरिसजाया पं०२०- गजित्ताणाममेगे णो विजुयाइत्ता 4, 4, चत्तारि मेहा पं० तं०- वासित्ता णाममेगे णो विजुयाइत्ता 4, 5, एवामेव चत्तारि पुरिस० वासित्ता णाममेगे णो विजुयाइत्ता 4, 6, चत्तारि मेहा पं० त०- कालवासीणाममेगेणो अकालवासी 4, 7, एवामेव चत्तारि पुरिसजाया पं० तं०- कालवासीणाममेगेनोअकालवासी (c) सदसट्टैधाऽवा० (मु०)। // 478 //
Loading... Page Navigation 1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538