Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 499
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 475 // पूर्वमुञ्छजीविकासंपन्नः साधुपुरुष उक्तस्तस्य च वैक्रियलब्धिमतस्तथाविधप्रयोजने वृक्षं विकुर्वतो यद्विधा तद्विक्रिया / चतुर्थमध्ययनं स्यात्तामाह- चउविहे त्यादि पातनयैवोक्तार्थम्, नवरं प्रवालतये ति नवाङ्करतयेत्यर्थः / एते हि पूर्वोक्ता आख्यायकादयः चतुःस्थानम्, चतुर्थोद्देशकः पुरुषास्तीर्थिका इति तेषां स्वरूपाभिधानायाह सूत्रम् 345 चत्तारिवातिसमोसरणा पं० ०-किरियावादी अकिरियावादी अन्नाणितावादी वेणतियावादी।णेरइयाणंचत्तारिवादिसमोसरणा क्रियावाद्यादि समवसरणानि। पं० तं०-किरियावादी जाव वेणतितवादी, एवमसुरकुमाराणवि जाव थणियकुमाराणं एवं विगलिंदियवलं जाव वेमाणियाणं॥ सूत्रम् 345 // चत्तारीत्यादि, वादिनस्तीर्थिकाः समवसरन्ति-अवतरन्त्येष्विति समवसरणानि-विविधमतमीलकास्तेषांसमवसरणानि वादिसमवसरणानि, क्रियां-जीवाजीवादिरर्थोऽस्तीत्येवंरूपांवदन्तीति क्रियावादिन आस्तिका इत्यर्थस्तेषां यत्समवसरणं तत्त एवोच्यन्ते अभेदादिति, तन्निषेधादक्रियावादिनो-नास्तिका इत्यर्थः / अज्ञानमभ्युपगमद्वारेण येषामस्ति ते अज्ञानिकास्ते एव वादिनोऽज्ञानिकवादिनोऽज्ञानमेव श्रेय इत्येवंप्रतिज्ञा इत्यर्थो, विनय एव वैनयिकं तदेव निःश्रेयसायेत्येवंवादिनो वैनयिकवादिन इति, एतद्भेदसङ्ख्या चेयं-असियसयं किरियाणं अकिरियवाईण होइ चुलसीई। अन्नाणिय सत्तट्ठी वेणइयाणं च बत्तीसा॥ १॥(सूत्रकृ०नि० 119) इति, तत्राशीत्यधिकं शतं क्रियावादिनांभवति, इदं चामुनोपायेनावगन्तव्यं-जीवाजीवाश्रवसंवरबन्धनिर्जरापुण्यापुण्यमोक्षाख्यान् नव पदार्थान् विरचय्य परिपाट्या जीवपदार्थस्याधः स्वपरभेदावुपन्यसनीयौ तयोरधो नित्यानित्यभेदौ तयोरप्यधः कालेश्वरात्मनियतिस्वभावभेदाः पञ्च न्यसनीयाः, पुनश्चेत्थं विकल्पाः कर्त्तव्या-अस्ति जीवः 0 क्रियावादिनामशीत्यधिकं शतमक्रियावादिनां चतुरशीतिरज्ञानिनां सप्तषष्टिवैनयिकानां द्वात्रिंशत् // 1 // // 475 //

Loading...

Page Navigation
1 ... 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538