Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीस्थानाई श्रीअभय० वृत्तियुतम् भाग-१ // 450 // चतुर्थमध्ययनं चतुःस्थानम्, तृतीयोद्देशकः सूत्रम् 338 ज्ञाताहरणतद्देशतद्दोषोपन्यासोपनयहेतूनां चातुर्विध्यम् (सदृष्टान्तम्) अर्था उक्तवन्निदर्शनतः प्रायः प्राणिनां प्रतीतिपथपातिनो भवन्तीति निदर्शनभेदप्रतिपादनाय पञ्चसूत्री चउव्विहे णाते पं० सं०- आहरणे आहरणतहेसे आहरणतद्दोसे उवन्नासोवणए 1, आहरणे चउव्विहे पं० तं०- अवाते उवाते ठवणाकम्मे पडुप्पन्नविणासी 2, आहरणतद्देसे चउव्विहे पं० तं०- अणुसिट्ठी उवालंभे पुच्छा निस्सावयणे 3, आहरणतद्दोसे चउबिहे पं० तं०- अधम्मजुत्ते पडिलोमे अंतोवणीते दुरुवणीते 4, उवन्नासोवणए चउव्विहे पं० तं०- तव्वत्थुते तदन्नवत्थुते पडिनिभे हेतू 5, हेऊ चउव्विहे- पं० तं०- जावते थावते वंसते लूसते 1, अथवा हेऊ चउविहे पं० तं०- पच्चक्खे अणुमाणे ओवम्मे आगमे 2, अहवा हेऊ चउव्विहे पं० तं०- अत्थित्तं अत्थि सो हेऊ 1, अत्थित्तं णत्थि सो हेऊ 2, णत्थित्तं अत्थि सो हेऊ 3, णत्थित्तं णत्थि सो हेऊ ४,३॥सूत्रम् 338 // तत्र ज्ञायते अस्मिन् सति दान्तिकोऽर्थ इति अधिकरणे क्तप्रत्ययोपादानाद्ज्ञातं- दृष्टान्तः, साधनसद्भावे साध्यस्यावश्यम्भावः साध्याभावे वा साधनस्यावश्यमभाव इत्युपदर्शनलक्षणो, यदाह-साध्येनानुगमो हेतोः, साध्याभावे च नास्तिता।ख्याप्यते यत्र दृष्टान्तः, स साधर्म्यतरो द्विधा ॥१॥(प्रमाणसमु०४/२) इति, तत्र साधर्म्यदृष्टान्तोऽग्निरत्र धूमाद्यथा महानस इति, वैधर्म्यदृष्टान्तस्तु अग्न्यभावे धूमो न भवति यथा जलाशये इति, अथवा आख्यानकरूपं ज्ञातम्, तच्च चरितकल्पितभेदाद् द्विधा, तत्र चरितं यथा निदानं दुःखाय ब्रह्मदत्तस्येव, कल्पितं यथा प्रमादवतामनित्यं यौवनादीति देशनीयम्, यथा पाण्डुपत्रेण किशलयानां देशितम्, तथाहि-जह तुब्भे तह अम्हे तुब्भेऽविय होहिहा जहा अम्हे / अप्पाहेइ पडतं पंडुयपत्तं किसलयाणं॥१॥ (उत्तरा०नि० 307) इति, अथवोपमानमात्रं ज्ञातं सुकुमारः करः किशलयमिवेत्यादिवद्, अथवा ज्ञातं- उपपत्तिमात्रं ज्ञानहेतु 0 यथा यूयं तथा वयं यूयमपि भविष्यथ यथा वयं। शिक्षयति पतत् पांडुपत्रं किशलयान् // 1 // // 450 // 1888888888888808080808
Loading... Page Navigation 1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538