Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 461 // चतुर्द्धा, तत्र तव्वत्थुए त्ति तदेव- परोपन्यस्तसाधनं वस्त्विति- उत्तरभूतं वस्तु यस्मिन्नुपन्यासोपनये सतद्वस्तुकोऽथवा तदेव- चतुर्थमध्ययनं परोपन्यस्तं वस्तु तद्वस्तु तदेव तद्वस्तुकं तद्युक्त उपन्यासोपनयोऽपि तद्वस्तुक इत्युच्यते एवमुत्तरत्रापि, यथा कश्चिदाह-समुद्रतटे चतुःस्थानम्, तृतीयोद्देशकः महान् वृक्षोऽस्ति, तच्छाखा जलस्थलयोरुपरि स्थितास्तत्पत्राणि च यानि जले निपतन्ति तानि जलचरा जीवा भवन्ति सूत्रम् 338 यानि च स्थले निपतन्ति तानि स्थलचरा इति, अन्यस्तदुपन्यस्तमेव तरुपत्रपतनवस्तु गृहीत्वा तदुक्तं विघटयति, यदुत-ज्ञाताहरण तद्देशतद्दोषोयानि पुनर्मध्ये तेषां का वार्तेत्येतदुपपत्तिमात्रमुत्तरभूतं तद्वस्तुक उपन्यासोपनयो, ज्ञातव्यं चास्य ज्ञाननिमित्तत्वाद्, अथवा पन्यासोपयथारूढमेव ज्ञातमेतत्, तथा हि एवं प्रयोगोऽस्य- जलस्थलपतितपत्राणि न जलचरादिसत्त्वाः सम्भवन्ति, जलस्थल- नयहेतूनां मध्यपतितपत्रवत्, तन्मध्यपतितपत्राणां हि जलस्थलपतितपत्रजलचरत्वादिप्राप्तिवदुभयरूपप्रसङ्गो, न चोभयरूपाः सत्त्वा चातुर्विध्यम् (सदृष्टान्तम्) अभ्युपगता इति, अथवा नित्यो जीवोऽमूर्त्तत्वादाकाशवदित्युक्ते आह- अनित्य एवास्तु अमूर्त्तत्वात् कर्मवदिति / तथा तयन्नवत्थुए त्ति तस्मात्- परोपन्यस्ता वस्तुनोऽन्यदुत्तरभूतं वस्तु यस्मिन्नुपन्यासोपनये स तदन्यवस्तुको यथा जले पतितानि जलचरा इत्युक्ते एतद्विघटनाय पतनादन्यदुत्तरमाह-यानि पुनः पातयित्वा खादति नयति वा तानि किं भवन्ति?, न किञ्चिदित्यर्थोऽयमपि ज्ञापकतया ज्ञातमुक्तोऽथवा यथारूढमेव ज्ञातमेषः, तथाहि-न जलस्थलपतितानि पत्राणि जलचरादिसत्त्वाः सम्भवन्ति, मनुष्याद्याश्रितानीव, अयमभिप्रायो यथा- जलाद्याश्रितत्वाद् जलचरादितया तानि सम्पद्यन्ते तथा मनुष्याद्याश्रिततया मनुष्यादिभवयूकादितयाऽपि सम्पद्यन्ताम्, आश्रितत्वस्याविशेषाद्, न च तानि तथाऽभ्युपगम्यन्त इति जलादि- 461 // गतानामपि जलचरत्वाद्यसम्भव इति, तथा पडिनिभेत्ति यत्रोपन्यासोपनयेवादिनोपन्यस्तवस्तुनःसदृशं वस्तूत्तरदानायोपनीयते / स प्रतिनिभोयथा कोऽपि प्रतिजानीते यदुत-योमामपूर्वं श्रावयति तस्मै लक्षमूल्यमिदंकटोरकं ददामीति,सच श्रावितोऽपि
Loading... Page Navigation 1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538