Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 480
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 456 // मिति पृच्छतो लोकस्य हिङ्गुशिवो देवोऽयमिति वदता व्यन्तरायतनस्थापना कृतेति, एतस्मात्किलाख्यानकादुक्तार्थः प्रतीयत चतुर्थमध्ययन इतीदं स्थापनाकर्मेति, तथा नित्यानित्यं वस्त्वित्यसङ्गतं जिनमतं विरुद्धधर्माध्यासादिति दूषणमापन्नमेतद्व्यपोहायोच्यते / चतुःस्थानम्, विरुद्धधर्माध्यासो न भेदनिबन्धनं विकल्पस्येव, विकल्पो हि क्रमभाविवर्णोल्लेखवान् विरुद्धधर्मोपेतो भवति, न च तृतीयोद्देशक: सूत्रम् 338 कथञ्चिदेको न भवति, खण्डशो विभक्तस्य तस्य स्वरूपलाभाभावात् प्रवृत्तिनिवृत्त्योरकारणता स्यादसमञ्जसं चैवमिति, ज्ञाताहरणएवञ्च विरुद्धधर्माध्यासस्य कथञ्चिदभेदकत्वेसति न केवलं नित्यानित्यं न भवतीति दूषणमपोढमपितु सर्वमनेकान्तात्मकमिति तद्देशतद्दोषो पन्यासोपविकल्पज्ञानेन स्वमतं प्रसाधितम्, अतो विकल्पज्ञानेन स्वमतस्थापनेन स्थापनाकर्मेति, अत्र नियुक्तिगाथा:-ठवणाकम्म नयहेतूनां एक्क(अभेदमित्यर्थः) दिट्ठतो तत्थ पुंडरीयं तु / अहवाऽवि सन्नढक्कणहिंगुसिवकयं उदाहरणं॥१॥(दशवै०नि०६७) इति, सव्यभिचारो चातुर्विध्यम् (सदृष्टान्तम्) वा हेतुर्यः सहसोपन्यस्तस्तस्य समर्थनार्थ यो दृष्टान्तः पुनरुपन्यस्यते स स्थापनाकर्मेति, उक्तं च-सव्वभिचारं हेउं सहसा वोत्तुं / तमेव अन्नेहिं / उववूहइ सप्पसरं सामत्थं चऽप्पणो णाउं॥१॥ (दशवै०नि०६८) ति, तद्यथा- अनित्यः शब्दः कृतकत्वाद्, अथ वर्णात्मके शब्दे कृतकत्वं न विद्यते वर्णानां नित्यतयाऽभिमतत्वादिति व्यभिचारः, समर्थना पुनर्वर्णात्मा शब्दः कृतको निजकारणभेदेन भिद्यमानत्वाद्घटपटादिवद्, घटादिदृष्टान्तेन हि वर्णानां कृतकत्वं स्थापितमिति भवत्ययं स्थापनाकर्मेति, पडुप्पन्नविणासि त्ति प्रत्युत्पन्नस्य- तत्कालोत्पन्नवस्तुनो विनाशोऽभिधेयतया यत्रास्ति तत्प्रत्युत्पन्नविनाशीति, यथा केनापि वणिजा दुहित्रादिस्त्रीपरिवारशीलविनाशरक्षार्थं तदासक्तिनिमित्तस्वगृहासन्नराजगान्धर्विकगुणनिकायाः स्वगृहे कुलदेवता (r) स्थापनाकर्म अभिन्नं दृष्टान्तस्तत्र पुंडरीकं तु / अथवापि संज्ञाच्छादकहिङ्गशिवदेवकृतमुदाहरणम्॥ 1 // ॐ सव्यभिचारं हेतुं सहसोक्त्वा तमेवान्यैरुपबृंहयति सप्रसङ्गं सामर्थ्य चात्मनो ज्ञात्वा // 1 // 0 भिहित० (मु०)। // 456 //

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538