Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 475
________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 451 // त्वात्, कस्माद्यवाः क्रीयन्ते? यस्मान्मुधा न लभ्यन्ते इत्यादिवदिति, एवमनेकधा साध्यप्रत्यायनस्वरूपं ज्ञातमुपाधिभेदात् चतुर्थमध्ययन चतुर्विधं दर्शयति-तत्र आ-अभिविधिना ह्रियते-प्रतीतौ नीयते अप्रतीतोऽर्थोऽनेनेत्याहरणं, यत्र समुदित एव दार्टान्तिकोऽर्थ चतु:स्थानम्, तृतीयोद्देशकः उपनीयते यथा पापंदुःखाय ब्रह्मदत्तस्येवेति, तथा तस्य-आहरणार्थस्य देशस्तद्देशः सचासावुपचारादाहरणं चेति प्राकृतत्वा सूत्रम् 338 दाहरणशब्दस्य पूर्वनिपाते आहरणतद्देश इति, भावार्थश्चात्र- यत्र दृष्टान्तार्थदेशेनैव दार्टान्तिकार्थस्योपनयनं क्रियते ज्ञाताहरण तद्देशतद्दोषोतत्तद्देशोदाहरणमिति, यथा चन्द्र इव मुखमस्या इति, इह हि चन्द्रे सौम्यत्वलक्षणेनैव देशेन मुखस्योपनयनं नानिष्टेन नयननासा पन्यासोपवर्जितत्वकलङ्कादिनेति, तथा तस्यैव- आहरणस्य सम्बन्धी साक्षात्प्रसङ्गसम्पन्नो वा दोषस्तद्दोषः स चासौ धर्मे धर्मिण नयहेतूनां उपचारादाहरणं चेति प्राकृतत्वेन पूर्वनिपातादाहरणतद्दोष इति, अथवा तस्य- आहरणस्य दोषो यस्मिंस्तत्तथा, शेषं तथैव, चातुर्विध्यम् | (सदृष्टान्तम्) अयमत्र भावार्थो-यत्साध्यविकलत्वादिदोषदुष्टं तत्तदोषाहरणम्, यथा नित्यः शब्दोऽमूर्त्तत्वाद्घटवद्, इह साध्यसाधनवैकल्यं नाम दृष्टान्तदोषो, यच्चासभ्यादिवचनरूपं तदपि तद्दोषाहरणम्, यथा सर्वथाऽहमसत्यं परिहरामि गुरुमस्तककर्तनवदिति, यद्वा साध्यसिद्धिं कुर्वदपि दोषान्तरमुपनयति तदपि तदेव, यथा सत्यं धर्ममिच्छन्ति लौकिकमुनयोऽपि- वरं कूपशताद्वापी, वरं वापीशतात्क्रतुः। वरं क्रतुशतात्पुत्रः सत्यं पुत्रशताद्वरम् // 1 // (नारद०१/२१२) इति वचनवक्तृनारदवदिति, अनेन च श्रोतुः / पुत्रक्रतुप्रभृतिषु प्रायः संसारकारणेषु धर्मप्रतीतिराहितेति आहरणतद्दोषतेति, यथा वा- बुद्धिमता केनापि कृतमिदं जगत् सन्निवेशविशेषवत्त्वाद्घटवत् सचेश्वर इति, अनेन हि स बुद्धिमान् कुम्भकारतुल्योऽनीश्वरः सिध्यतीति, ईश्वरश्च स विवक्षिता इति, तथावादिना अभिमतार्थसाधनाय कृते वस्तूपन्यासे तद्विघटनाय यः प्रतिवादिना विरुद्धार्थोपनयः क्रियते पर्यनुयोगोपन्यासे वा य उत्तरोपनयः स उपन्यासोपनयः, उत्तररूपमुपपत्तिमात्रमपि ज्ञातभेदो ज्ञानहेतुत्वादिति, यथा अकर्ताऽऽत्मा

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538