Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 452 // अमूर्त्तत्वादाकाशवदित्युक्ते अन्य आह-आकाशवदेवाभोक्तेत्यपि प्राप्तमनिष्टं चैतदिति, यथा वा मांसभक्षणमदुष्टं प्राण्यङ्ग- चतुर्थमध्ययनं त्वादोदनादिवद्, अत्राहान्यः- ओदनादिवदेव स्वपुत्रादिमांसभक्षणमप्यदुष्टमिति, यथा वा त्यक्तसङ्गा वस्त्रपात्रादिसङ्ग्रह चतुःस्थानम्, तृतीयोद्देशकः न कुर्वन्ति ऋषभादिवद्, अत्राह- कुण्डिकाद्यपि ते न गृह्णन्ति तद्वदेवेति, तथा कस्मात्कर्म कुरुषे यस्माद् धनार्थीति, इह सूत्रम् 338 प्रथमं ज्ञातं समग्रसाधयं द्वितीयं देशसाधर्म्यं तृतीयं सदोषं चतुर्थ प्रतिवाद्युत्तररूपमित्ययमेषां स्वरूपविभाग इति, इह देशतः ज्ञाताहरण तद्देशतद्दोषोसंवादगाथा-चरियं च कप्पियं वा दुविहं तत्तो चउन्विहेक्केक्कं / आहरणे तद्देसे तद्दोसे चेवुवन्नासा॥१॥ (दशवै०नि० 53) इति, पन्यासोपअवाये अपायोऽनर्थः स यत्र द्रव्यादिष्वभिधीयते यथैतेषु द्रव्यादिविशेषेष्वस्त्यपायो विवक्षितद्रव्यादिविशेषेष्विव, हेयता नयहेतूनां वाऽस्य यत्राभिधीयते तदाहरणमपाय इति, सचचतुर्धा द्रव्यादिभिस्तत्र द्रव्याद्रव्ये वाऽपायो द्रव्यमेव वा तत्कारणत्वादपायो चातुर्विध्यम् (सदृष्टान्तम्) द्रव्यापायः, एतद्धेयतासाधकं एतत्साधकं वाऽऽहरणमपि तथोच्यते, तत्प्रयोगो- द्रव्यापायः परिहार्यस्तत्र वाऽपायो वर्त्तते ही देशान्तरगमनेनोपार्जितद्रविणयोस्तल्लोभात् परस्परमारणपरिणतयोः स्वग्रामा बहिः प्राप्तावनुतापाद् ह्रदत्यक्तमत्स्यगिलिततद्वित्तयोर्मत्स्यबन्धकपार्वाद् गृहीतस्य तस्य मत्स्यस्य विदारणेऽवाप्ततव्यलुब्धभगिन्या मत्स्यच्छेदकशस्त्राभिघातेन तदुद्दालनप्रवृत्तमारितमातृकायास्तथाविधव्यतिकरदर्शनोत्पन्नसंवेगात् प्रतिपन्नप्रव्रज्ययोर्धातृवणिजोरिव, तत्परिहारश्च / प्रव्रज्यया तत्त्यागादिति, आहरणता चास्य देशेनोपनयस्याविवक्षणादिति, तथा क्षेत्रात् क्षेत्रेवा क्षेत्रमेव वाऽपायः क्षेत्रापायः, शेषं तथैव, एवमुत्तरत्रापि, तत्प्रयोगोऽपायवत् क्षेत्रं वर्जयेद् जरासन्धाभिधानप्रतिवासुदेवात् सम्भावितापायां मथुरानगरी यथा दशार्हचक्रं वर्जयामासेति, अथवा सम्भवत्यपायः सप्रत्यनीकक्षेत्रे ससर्पगृहवत्, कालापायो यथा- सापायकालवर्जने (c) चरितं च कल्पिकं वा द्विविधं ततश्चतुर्विधमेकैकम् / आहरणं तद्देशस्तद्दोषश्चैव उपन्यासः / / 1 / /
Loading... Page Navigation 1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538