Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 448 // वनस्पतीनाम्, तथा बादरतेउक्काइयाणं पज्जत्ताणं ठाणा पन्नत्ता, उववाएणं लोयस्स असंखेज्जइभागे, बादरतेउक्काइयाणं अपज्जत्ताणं चतुर्थमध्ययन ठाणा पन्नत्ता, लोयस्स दोसु उनकवाडेसु तिरियलोयतढे यत्ति द्वयोरूर्ध्वकपाटयोरूर्द्धकपाटस्थतिर्यग्लोके चेत्यर्थस्तिर्य- चतुःस्थानम्, ग्लोकस्थालके चेत्यन्ये, तथा कहिन भंते! सुहुमपुढविकाइयाणं पज्जत्तगाणं अपज्जत्तगाण य ठाणा पन्नत्ता?, गोयमा! सुहुमपुढविकाइया / तृतीयोद्देशक: सूत्रम् जे पज्जत्तगा जे य अपज्जत्तगा ते सव्वे एगविहा अविसेसमणाणत्ता सव्वलोगपरियावन्नगा पन्नत्ता समणाउसो! त्ति, एवमन्येऽपि, एवं 335-337 बेइंदियाणं पज्जत्तापज्जत्ताणं ठाणा पन्नत्ता, उववाएणं लोयस्स असंखेज्जइभागोत्ति, एवं शेषाणामपीति / चतुर्भिर्लोकः स्पृष्ट इत्युक्तमिति दुर्दर्शशरीराः, स्पृष्टार्थवेदलोकप्रस्तावात्तस्य धर्मास्तिकायादीनां चान्योऽन्यं प्रदेशतः समतामाह- चत्तारी त्यादि कण्ठ्यम्, नवरं प्रदेशाग्रेणप्रदेश- केन्द्रियाणि, परिमाणेनेति तुल्याः-समाः सर्वेषामेषामसङ्ख्यातप्रदेशत्वात्, लोयागासे त्ति आकाशस्यानन्तप्रदेशत्वेन धर्मास्तिकायादिभिः बहिर्जीव पुद्रला-गमनसहातुल्यताप्रसक्तेर्लोकग्रहणम्, 'एगजीवे'त्ति सर्वजीवानामनन्तप्रदेशत्वाद्विवक्षिततुल्यताऽभावप्रसङ्गादेकग्रहणमिति / पूर्व कारणानि पृथिव्यादिभिः स्पृष्टो लोक इत्युक्तमिति पृथिव्यादिप्रस्तावादिदमाह चउण्हमेगं सरीरं नो सुपस्संभवइ, तं०- पुढविकाइयाणं आउ० तेउ० वणस्सइकाइयाणं / सूत्रम् 335 // चत्तारि इंदियत्था पुट्ठा वेदेति, तं०- सोतिंदियत्थे घाणिंदियत्थे जिभिंदियत्थे फासिंदियत्थे।सूत्रम् 336 // - उपपातेन सर्वलोके, बादरतेजस्कायिकानां पर्याप्तानां स्थानानि प्रज्ञप्तानि उपपातेन लोकस्यासंख्याततमो भागः, बादरतेजस्कायिकानामपर्याप्तकानां स्थानानि प्रज्ञप्तानि लोकस्य द्वयोरूर्ध्वकपाटयोस्तिर्यग्लोके च(स्थाले च)। 0 क्क भदन्त! सूक्ष्मपृथ्वीकायिकानामपर्याप्तकानां पर्याप्तकानां च स्थानानि प्रज्ञप्तानि?, गौतम! | सूक्ष्मपृथ्वीकायिका ये पर्याप्ता ये चापर्याप्तकास्ते सर्वे एकविधा अविशेषा अनानात्वाः सर्वलोकपर्यापन्नाः प्रज्ञप्ताः श्रमणायुष्मन्! (c) एवं द्वीन्द्रियाणां पर्याप्ताकापर्याप्ताकानां स्थानानि प्रज्ञप्तानि उपपातेन लोकस्यासङ्ख्याततमो भागः। // 448 //
Loading... Page Navigation 1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538