Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 421
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ ||397 // नाम तन्नामसर्वं नाम्ना सर्वं सर्व इति वा नाम यस्येति विग्रहाद्- नामशब्दस्य च पूर्वनिपातस्तथा स्थापनया- सर्वमेतदितिकल्पनया अक्षादि द्रव्यं सर्वं स्थापनासर्वं स्थापनैव वा अक्षादिद्रव्यरूपा सर्वं स्थापनासर्वम्, आदेशनमादेश- उपचारो व्यवहारः स च बहुतरे प्रधाने वा आदिश्यते देशेऽपि यथा विवक्षितं घृतमभिसमीक्ष्य बहुतरे भुक्ते स्तोके च शेषे उपचारः क्रियते- सर्वं घृतं भुक्तम्, प्रधानेऽप्युपचारो यथा ग्रामप्रधानेषु गतेषु पुरुषेषु सो ग्रामो गत इति व्यपदिश्यते इति, अत आदेशतः सर्वमादेशसर्वमुपचारसर्व्वमित्यर्थस्तथा निरवशेषतया- अपरिशेषव्यक्तिसमाश्रयेण सर्वं निरवशेषसर्वम्, यथाअनिमिषाः सर्वे देवाः, न हि देवव्यक्तिरनिमिषत्वं काचिद्व्यभिचरतीत्यर्थः, सर्वत्र ककारः स्वार्थिको द्रष्टव्यः। अनन्तरं सर्वं प्ररूपितं तत्प्रस्तावात् सर्वमनुष्यक्षेत्रपर्यन्तवर्तिनि पर्वते सर्वासु तिर्यग्दिक्षु कूटानि प्ररूपयन्नाह माणुसुत्तरस्सणं पव्वयस्स चउदिसिं चत्तारि कूडापं० तं०- रयणे रतणुच्चते सव्वरयणे रतणसंचये।सूत्रम् 300 // जंबुद्दीवे 2 भरहेरवतेसुवासेसुतीताते उस्सप्पिणीए सुसमसुसमाए समाए चत्तारि सागरोवमकोडाकोडीओ कालो हुत्था जंबुद्दीवे २भरहेरवते इमीसे ओसप्पिणीए दूसमसुसमाए समाए जहण्णपए णं चत्तारि सागरोवमकोडाकोडीओ कालो हुत्था, जंबूद्दीवे 2 भरहेरवएसुवासेसु आगमेस्साते उस्सप्पिणीते सुसमसुसमाते समाए चत्तारि सागरोवमकोडाकोडीओ कालो भविस्सइ / / 301 // जंबूद्दीवे 2 देवकुरुउत्तरकुरुवजाओचत्तारि अकम्मभूमीओपं० तं०- हेमवते हेरन्नवते हरिवस्से रम्मगवासे, चत्तारि वट्टवेयडपव्वता पं० तं०- सद्दावई वियडावई गंधावई मालवंतपरिताते, तत्थ णं चत्तारि देवा महिड्वितीया जावपलिओवमट्टितीता परिवसंति, तं०साती पभासे अरुणे पउमे, जंबूहीवे 2 महाविदेहे वासे चउव्विहे पं० २०-पुव्वविदेहे अवरविदेहे देवकुरा उत्तरकुरा, सव्वेऽविणं णिसढणीलवंतवासहरपव्वता चत्तारि जोयणसयाई उहूं उच्चत्तेणं चत्तारि गाउयसयाई उव्वेहेणं पं०, जंबूहीवे 2 मंदरस्स पव्वयस्स चतुर्थमध्ययन चतःस्थानम्, द्वितीयोद्देशकः सूत्रम् 300-302 मानुषीत्तरकूटाः,सुषमसुषमामानम्, देवकुरूत्तरकर्वकर्मभूमिवृत्तवैताब्यतदधिपमहाविदेहनिषधाद्युबत्ववक्षस्कार 16 जघन्यपदचक्रयादि मेरुवनाभिघकाशला // 397 //

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538