Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 429
________________ द्वितीयोद्देशकः श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 405 // सूत्रम 303-306 जम्बूद्वीप अन्तरद्वापाः १८,पातालकलशतदधिपाऽवास सूर्य-नक्षत्र एवं चिय अट्ठवीसावि॥८॥ अंतरदीवेसु नरा धणुसयअट्ठसिया सया मुइया। पालिंति मिहुणधम्म पल्लस्स असंखभागाऊ॥९॥ चतुर्थमध्ययन एव चिय चत:स्थानम्, चउसढि पिट्टिकरंडयाणि मणुयाणऽवच्चपालणया। अउणासीइं तु दिणा चउत्थभत्तेण आहारो॥१०॥ (बृहत्क्षेत्र० 2/55-62,7374) इति // एत्थ णं ति मध्यमेषु दशसु योजनसहस्रेषु महामहान्त इति वक्तव्ये समयभाषया महइमहालया इत्युक्तम्, महच्चक तदरञ्जरंच अरंजरं-उदकुम्भ इत्यर्थो महारञ्जरंतस्य संस्थानेन संस्थिता येते तथा,तदाकारा इत्यर्थो, महान्तस्तदन्यक्षुल्लकव्य द्वारतदधिपाः, वच्छेदेन पातालमिवागाधत्वाद् गम्भीरत्वात्पातालाः पातालव्यवस्थितत्वाद्वा पाताला महान्तश्च तेपातालाश्चेति महापातालाः, वडवामुखः केतुको यूपक ईश्वरश्चेति, क्रमेण पूर्वादिदिक्ष्विति, एते च मुखे मूले च दश सहस्राणि योजनानाम्, मध्ये उच्चस्त्वेन पर्वततद्देवच लक्षमिति, एषामुपरितनभागे जलमेव मध्ये वायुजले मूले वायुरेवेति, एतन्निवासिनो देवा वायुकुमारा: कालादय इति, लवण-चन्द्रइह गाथा:- पणनउइ सहस्साई ओगाहिताण चउद्दिसिं लवणं / चउरोऽलंजरसंठाणसंठिया होंति पायाला॥१॥ वलयामुह केऊए गृह-द्वारतद धिपूाः, धातजूयग तह इस्सरे य बोद्धव्वे। सव्ववइरामयाणं कुड्डा एएसिं दससइया // 2 // जोयणसहस्सदसगं मूले उवरिं च होंति विच्छिन्ना / मज्झे कीविष्कम्भा ऽजम्बूद्वीपय सयसहस्सं तत्तियमेत्तं च ओगाढा॥३॥ पलिओवमठिईया एएसिं अहिवई सुरा इणमो। काले य महाकाले वेलंब पभंजणे चेव॥ भरतादीनि, 4 // अन्नेवि य पायाला खुड्डालंजरगसंठिया लवणे। अट्ठसया चुलसीया सत्त सहस्सा य सोवि॥५॥जोयणसयविच्छिन्ना मूलुवरिं दस - एवमेव अष्टाविंशतिरपि॥८॥ अन्तीपेषु नरा धनुःशताष्टोच्छ्रिताः सदा मुदिताः / पालयन्ति मिथुनकधर्मं पल्यासङ्ख्यभागायुषः // 9 // चतुःषष्टिः पृष्ठकरण्डकानि। मनुष्या एकोनाशीतिं यावदपत्यपालनादिनानि आहारश्चतुर्थभक्तेन / / 10 // 0 चतुर्दिशि लवणं पञ्चनवतिसहस्राण्यवगाह्य / चत्वारोऽलजरसंस्थानसंस्थिताः पाताला भवन्ति ॥१॥वलयमुखः केतुको यूपकस्तथा ईश्वरश्च बोद्धव्याः। सर्वे वज्रमयाः कुड्या एषां दशशतानि // 2 // दशसहस्रयोजनानि मूले उपरि च विस्तीर्णा भवन्ति। मध्ये च शतसहस्रं तावन्मानं चावगाढाः / / 3 / / पल्योपमस्थितिका एतेषामधिपतिसुरा एते कालश्च महाकालः वेलम्बः प्रभञ्जनश्चैव / / 4 / / अन्येऽपि च | क्षुल्लकालञ्जरसंस्थिता लवणे / पातालाः सन्ति ते सर्वेऽपि सप्तसहस्राष्टशतचतुरशीतिमिताः।। 5 / / योजनशतविस्तीर्णा मूले उपरि च दश - (अन्तरद्वीप पातालकलशवेलन्धरवक्तव्यता) // 405 //

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538