Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 435 // बालवयस्यः सुहृत्-सज्जनो हितैषी सहायः- सहचरस्तदेककार्यप्रवृत्तोवा सङ्गतं विद्यते यस्यासौसाङ्गतिकः- परिचितस्तेषाम्, चतुर्थमध्ययनं अम्हे त्ति अस्माभिः अन्नमन्नस्स त्ति अन्योऽन्यं संगारे त्ति सङ्केतः प्रतिश्रुतोऽभ्युपगतो भवति स्मेति, जे मो(मे)त्ति योऽस्माकं चतुःस्थानम्, तृतीयोद्देशकः पूर्वं च्यवते देवलोकात्ससम्बोधयितव्य इति चतुर्थम्, इदशमनुष्यभवेकृतसङ्केत्तयोरेकस्य पूर्वलक्षादिजीविषु भवनपत्यादिषू सूत्रम् 324 त्पद्य च्युत्वा च नरतयोत्पन्नस्यान्यः पूर्वलक्षादि जीवित्वा सौधर्मादिषूत्पद्य सम्बोधनार्थं यदेहागच्छति तदाऽवसेयमिति, इत्येतैरित्यादि निगमनमिति / अनन्तरं देवागम उक्तस्तत्र तत्कृतोद्योतो भवतीति तद्विपक्षमन्धकारं लोके आह कारोद्योतादि, लोकान्तिकाचउहि ठाणेहिं लोगंधगारे सिया, तं०- अरहंतेहिं वोच्छिज्जमाणेहिं अरहंतपन्नत्ते धम्मे वोच्छिन्जमाणे पुव्वगते वोच्छिज्जमाणे गमनकारणानि जायतेते वोच्छिज्जमाणे, चउहिं ठाणेहिं लोउज्जोते सिता, तं०- अरहंतेहिं जायमाणेहिं अरहंतेहिं पव्वतमाणेहिं अरहंताणं णाणुप्पयमहिमासुअरहताणंपरिनिव्वाणमहिमासु४, एवं देवंधगारे देवुजोते देवसन्निवाते देवुक्कलिताते देवकहकहते, चउहि ठाणेहि देविंदा माणुस्संलोगहव्वमागच्छंति एवं जहा तिठाणेजाव लोगंतिता देवा माणुस्संलोगहव्वमागच्छेना, तं०- अरहंतेहिं जायमाणेहिं जाव अरिहंताणं परिनिव्वाणमहिमासु // सूत्रम् 324 // चउही त्यादि व्यक्तम्, किन्तु लोकेऽन्धकारं- तमिदं द्रव्यतो भावतश्च यत्र यद् स्यात्, सम्भाव्यते ह्यहंदादिव्यवच्छेदे द्रव्यतोऽन्धकारम्, उत्पातरूपत्वात् तस्य, छत्रभङ्गादौरजउद्घातादिवदिति, वह्निव्यवच्छेदेऽन्धकारं द्रव्यत एव, तथास्वभावाद् दीपादेरभावाद्वा, भावतोऽपिवा, एकान्तदुष्षमादावागमादेरभावादिति।पूर्वं देवागम उक्तोऽतो देवाधिकारवन्तमादुःखशय्या // 435 // सूत्रात् सूत्रप्रपञ्चमाह-चउही त्यादि, सुगमश्चायम्, नवरंलोकोद्योतश्चतुर्ध्वपिस्थानेषु देवागमाद्, जन्मादित्रये तुस्वरूपेणापि, एवमिति यथा लोकान्धकार तथा देवान्धकारमपि चतुर्भिः स्थानैर्देवस्थानेष्वपि हार्हदादिव्यवच्छेदकाले वस्तुमाहात्म्यात् /
Loading... Page Navigation 1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538