Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 462
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 438 // दुःख तासु मध्ये से इति स कश्चिद् गुरुका अथार्थो वा अयं स च वाक्योपक्षेपे प्रवचने शासने दीर्घत्वञ्च प्रकटादित्वादिति चतुर्थमध्ययन शङ्कित- एकभावविषयसंशययुक्तः काशितो- मतान्तरमपि साध्वितिबुद्धिर्विचिकित्सितः- फलं प्रति शङ्कावान् चतुःस्थानम्, तृतीयोद्देशकः भेदसमापन्नो-बुद्धिद्वैधीभावापन्न एवमिदं सर्वं जिनशासनोक्तमन्यथा वेति कलुषसमापन्नो- नैतदेवमिति विपर्यस्त इति, न सूत्रम् श्रद्धत्ते- सामान्येनैवमिदमिति नो प्रत्येति- प्रतिपद्यते प्रीतिद्वारेण नो रोचयति- अभिलाषातिरेकेणासेवनाभिमुखतयेति, |325-326 मनः-चित्तमुच्चावचं- असमञ्जसं निगच्छति- याति करोतीत्यर्थस्ततो विनिघातं-धर्मभ्रंशं संसारं वा आपद्यते, एवमसौ सुखशय्याः, श्रामण्यशय्यायां दुःखमास्त इत्येका, तथा स्वकेन- स्वकीयेन लभ्यते लम्भनं वेति लाभोऽन्नादे रत्नादेर्वा तेन आशां अवाचनीयकरोतीत्याशयति स नूनं मे दास्यतीत्येवमिति आस्वादयति वा- लभते चेद् भुङ्क्त एव स्पृहयति-वाञ्छयति प्रार्थयति वाचनीयाः याचते अभिलषति- लब्धेऽप्यधिकतरं वाञ्छतीत्यर्थः, शेषमुक्तार्थमेवमप्यसौ दुःखमास्त इति द्वितीया, तृतीया कण्ठ्या, अगारवासो-गृहवासस्तमावसामि-तत्र वर्ते सम्बाधनं-शरीरस्यास्थिसुखत्वादिना नैपुण्येन मर्दनविशेष: परिमईनंतु-पृष्ठादेमलनमात्रं परिशब्दस्य धात्वर्थमात्रवृत्तित्वाद् गात्राभ्यङ्गः- तैलादिनाऽङ्गम्रक्षणं गात्रोत्क्षालनं- अङ्गधावनमेतानि लभेन कश्चिद् निषेधयतीति, शेषं कण्ठ्यमिति चतुर्थी // दुःखशय्याविपरीताः सुखशय्याः प्रागिवावगम्या, नवरं- हट्ठ त्तिशोकाभावेन हृष्टा इव हृष्टा अरोगा-ज्वरादिवर्जिता बलिका:-प्राणवन्तः कल्यशरीरा:-पटुशरीरा अन्यतराणि- अनशनादीनां मध्ये एकतराणि उदाराणि- आशंसादोषरहिततयोदारचित्तयुक्तानि कल्याणानि मङ्गलस्वरूपत्वाद् विपुलानि बहुदिनत्वात् / // 438 // प्रयतानि प्रकृष्टसंयमयुक्तत्वात् प्रगृहीतानि आदरप्रतिपन्नत्वाद्महानुभागानि अचिन्त्यशक्तियुक्तत्वाद्समृद्धानि ऋद्धिविशेष 0 पिष्टादे (मु०)।

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538