Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीस्थानाचं श्रीअभय० वृत्तियुतम् भाग-१ // 445 // सूत्रम् ति, पृथुसङ्कीर्णयोर्हि द्रव्ययोरधउपरिविभागेन स्थितयोस्तुल्यमानयोर्वा विषमताव्यवस्थितयोर्न समा दिशो विदिशश्च चतुर्थमध्ययनं भवन्तीत्यत्यन्तसमताख्यापनार्थमिदं विशेषणद्वयमिति, सीमन्तकः प्रथमपृथिव्यांप्रथमप्रस्तटे पञ्चचत्वारिंशद्योजनलक्षप्रमाण चतुःस्थानम्, तृतीयोद्देशकः इति, समय:- कालस्तदुपलक्षितं क्षेत्रं समयक्षेत्रं मनुष्यक्षेत्रमित्यर्थः, उडुविमानं सौधर्मे प्रथमप्रस्तट एवेति, ईषद्- अल्पो रत्नप्रभाद्यपेक्षया प्राग्भार- उच्छ्रयादिलक्षणो यस्यांसेषत्प्राग्भारा। ईषत्प्राग्भारा ऊर्द्धलोके भवतीति ऊर्द्धलोकप्रस्तावादिद- 330-334 ह्रीसत्त्वादिमाह- उड्डे त्यादि, द्वेशरीरे येषां ते द्विशरीराः, एकं पृथिवीकायिकादिशरीरमेव द्वितीयं जन्मान्तरभावि मनुष्यशरीरं ततस्तृतीयं हीखा पुरुषाः शय्याकेषाञ्चिन्न भवत्यनन्तरमेव सिद्धिगमनाद्, ओराला तस त्ति उदाराः- स्थूला द्वीन्द्रियादयो न तु सूक्ष्मास्तेजोवायुलक्षणास्तेषा- वस्त्र-पात्रमनन्तरभवेमानुषत्वाप्राप्त्या सिद्धिर्न भवतीति शरीरान्तरसम्भवात्, तथोदारत्रसग्रहणेन द्वीन्द्रियादिप्रतिपादनेऽपीह द्विशरीरतया स्थानप्रतिमाः, जीवस्पृष्टपञ्चेन्द्रिया एव ग्राह्या, विकलेन्द्रियाणामनन्तरभवे सिद्धेरभावाद्, उक्तञ्च-विगला लभेज विरइंण हु किंचि लभेज सुहमतसा कार्मणोन्मिश्रइति / लोकसम्बन्धायाते अधोलोकतिर्यग्लोकयोरतिदेशसूत्रे, गतार्थे इति। तिर्यग्लोकाधिकारात् तदुद्भवं संयतादिपुरुष शरीराणि, लोकास्तिभेदैराहचत्तारि पुरिसजाया पं० तं०-हिरिसत्ते हिरिमणसत्ते चलसत्ते थिरसत्ते // सूत्रम् 330 // समप्रदेशाः, चत्तारि सिज्जपडिमाओ पं०, चत्तारिवत्थपडिमाओ५०, चत्तारि पायपडिमाओ पं०, चत्तारि ठाणपडिमाओपं० // सूत्रम् 331 / / चत्तारि सरीरगा जीवफुडा पं० तं०- वेउव्विए आहारए तेयए कम्मए, चत्तारि सरीरगा कम्मम्मीसगापं० तं०-ओरालिए वेउव्विए आहारते तेउते। सूत्रम् 332 // 0 विकला लभेरन् विरतिं नैव किञ्चिल्लभेरन् सूक्ष्मत्रसाः / कायबादराः ग्रहा: // 445 //
Loading... Page Navigation 1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538