Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 457
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 433 // नामानन्दादीनामुपासकदशाभिहितानामिति / देवाधिकारादेवेदमाह- चउही त्यादि, त्रिस्थानके तृतीयोद्देशके प्रायो चतुर्थमध्ययन व्याख्यातमेवेदम्, तथापि किञ्चिदुच्यते, चउहि ठाणेहिं नो संचाएइत्ति सम्बन्धस्तथा देवलोकेषु देवमध्ये इत्यर्थः, हवं चतु:स्थानम्, तृतीयोद्देशकः शीघ्रम्, संचाएइत्ति- शक्नोति, कामभोगेषु- मनोज्ञशब्दादिषु मूर्च्छित इव मूर्च्छितो-मूढस्तत्स्वरूपस्यानित्यत्वादेर्वि- सूत्रम् बोधाक्षमत्वाद्, गृद्धस्तदाकासावान् अतृप्त इत्यर्थो, ग्रथित इव ग्रथितस्तद्विषयस्नेहरज्जुभिस्संदर्भित इत्यर्थो, अध्युपपन्नोऽत्यन्तं |321-323 मातापित्रादितन्मना इत्यर्थो, नाद्रियते- न तेष्वादरवान् भवति, न परिजानाति- एतेऽपि वस्तुभूता इत्येवं न मन्यते, तथा तेष्विति गम्यते आदर्शादिनो अर्थ बध्नाति- एतैरिदं प्रयोजनमिति निश्चयं करोति, तथा नो तेषु निदानं प्रकरोति- एते मे भूयासुरित्येवमिति, तथा नो समा: श्रावकाः 8, वीरश्रावतेषु स्थितिप्रकल्पं- अवस्थानविकल्पनमेतेष्वहं तिष्ठामि एते वा मम तिष्ठन्तु-स्थिरा भवन्त्वित्येवंरूपं स्थित्या वा-मर्यादया , कस्थितिः, प्रकृष्टः कल्प- आचारः स्थितिप्रकल्पस्तं प्रकरोति-कर्तुमारभते, प्रशब्दस्यादिकर्मार्थत्वादिति, एवं दिव्यविषयप्रसक्तिरेक देवाकारणम्, तथा यतोऽसावधुनोत्पन्नो देवः कामेषु मूर्छितादिविशेषणोऽतस्तस्य मानुष्यकमित्यादि इति दिव्यप्रेमसङ्क्रान्तिद्वितीयम्, तथाऽसौ देवो यतो भोगेषु मूर्छितादिविशेषणो भवति ततस्तत्प्रतिबन्धात् तस्सण मित्यादि इति देवकार्यायत्ततया मनुष्यकार्यानायत्तत्वं तृतीयम्, तथा दिव्यभोगमूर्छितादिविशेषणात्तस्य मनुष्याणामयं मानुष्यः स एव मानुष्यको गन्धः प्रतिकूलो-दिव्यगन्धविपरीतवृत्तिः प्रतिलोमश्चापि, इन्द्रियमनसोरनाह्लादकत्वाद्, एकार्थो वैतौ अत्यन्तामनोज्ञताप्रतिपादनायोक्ताविति, यावदिति परिमाणार्थः, चत्तारि पंचे ति विकल्पदर्शनार्थ कदाचिद्भरतादिष्वेकान्तसुषमादौ चत्वार्येवान्यदा तु पश्चापि, मनुष्यपञ्चेन्द्रियतिरश्चां बहुत्वेनौदारिकशरीराणां तदवयवतन्मलानां च बहुत्वेन दुरभिगन्धप्राचुर्यादिति, आगच्छति मनुष्यक्षेत्रादाजिगमिषु देवं प्रतीति, इदं च मनुष्यक्षेत्रस्याशुभस्वरूपत्वमेवोक्तम्, न च देवोऽन्यो वा नवभ्यो योजनेभ्यः परत नागमागमकारणानि // 433 //

Loading...

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538