Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 456
________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-१ // 432 // इममेतारूवं दिव्वं देविहिं दिव्वं देवजुत्तिं लद्धं पत्तं अभिसमन्नागतं 3, अहुणोववन्ने देवे देवलोगेसुजाव अणज्झोववन्ने तस्स णमेवं चतुर्थमध्ययनं भवति-अत्थिणं मम माणुस्सए भवे मित्तेति वा सहीति वासुहीति वा सहाएति वासंगएतिवा, तेसिंचणं अम्हे अन्नमन्नस्स संगारे चतुःस्थानम्, तृतीयोद्देशक: पडिसुते भवति, जो मे पुव्विं चयति से संबोहेतव्वे, इच्चेतेहिं जाव संचातेति हव्वमागच्छित्तते ४॥सूत्रम् 323 // सूत्रम् ___ अम्मापिइसमाणे मातापितृसमानः, उपचारं विना साधुषु एकान्तेनैव वत्सलत्वाद्, भ्रातृसमानोऽल्पतरप्रेमत्वात् तत्त्वविचारादौ |321-323 मातापित्रादिनिष्ठुरवचनादप्रीतेस्तथाविधप्रयोजने त्वत्यन्तवत्सलत्वाच्चेति, मित्रसमानः सोपचारवचनादिना विना प्रीतिक्षतेः, तत्क्षतौल आदर्शादिचापद्यप्युपेक्षकत्वादिति। समानः- साधारणः पतिरस्याः सपत्नी, यथा सा सपल्या ईर्ष्यावशादपराधान् वीक्षते एवं यः समाः श्रावकाः साधुषु दूषणदर्शनतत्परोऽनुपकारी च स सपत्नीसमानोऽभिधीयत इति, अद्दाग त्ति आदर्शसमानो यो हि साधुभिः 8, वीरश्राव कस्थितिः, प्रज्ञाप्यमानानुत्सर्गापवादादीनागमिकान् भावान् यथावत्प्रतिपद्यते सन्निहितार्थानादर्शकवत् स आदर्शसमानो, यस्यानव- देवास्थितो बोधो विचित्रदेशनावायुना सर्वतोऽपह्रियमाणत्वात् पताकेव स पताकासमान इति, यस्तु कुतोऽपि कदाग्रहान्न नागमागम कारणानि गीतार्थदेशनया चाल्यते सोऽनमनस्वभावबोधत्वेनाप्रज्ञापनीयः स्थाणुसमान इति, यस्तु प्रज्ञाप्यमानो न केवलं स्वाग्रहान्न चलति अपि तु प्रज्ञापकं दुर्वचनकण्टकैर्विध्यति स खरकण्टकसमानः, खरा- निरन्तरा निष्ठुरा वा कण्टा:- कण्टका यस्मिंस्तत् खरकण्टं- बुब्बूलादिडालं खरणमिति लोके यदुच्यते तच्च विलग्नं चीवरं न केवलमविनाशितं न मुञ्चत्यपि तु तद्विमोचकं पुरुषादिकं हस्तादिषु कण्टकैर्विध्यतीति, अथवा खरण्टयति-लेपवन्तं करोति यत् तत्खरण्टं- अशुच्यादि तत्समानो, यो हि कुबोधापनयनप्रवृत्तं संसर्गमात्रादेव दूषणवन्तं करोति, कुबोधकुशीलतादुष्प्रसिद्धिजनकत्वेनोत्सूत्रप्ररूपकोऽयमित्यसद्दूषणोद्भावकत्वेन वेति / श्रमणोपासकाधिकारादिदमाह-समणस्से त्यादि कण्ठ्यम्, नवरं श्रमणोपासका

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538