Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 413 // मुखमण्डप तदद्धे ति तेषामेव मुक्तादाम्नामर्द्धमुच्चत्वस्य प्रमाणं येषांतानि तदोच्चत्वप्रमाणानि तान्येव तन्मात्राणि तैः, अद्धकुंभिक्केहिं ति चतुर्थमध्ययन चतुःस्थानम्, मुक्ताफलार्द्धकुम्भवद्भिः सर्वतः-सर्वासुदिक्षु, किमुक्तं भवति?-समन्तादिति, चैत्यस्य सिद्धायतनस्य प्रत्यासन्नाः स्तूपा:-द्वितीयोद्देशक: सूत्रम् 307 प्रतीताश्चैत्यस्तूपाश्चित्ताह्लादकत्वाद्वा चैत्याः स्तूपाश्चैत्यस्तूपाः संपर्यङ्कनिषण्णा:- पद्मासननिषण्णाः, एवं चैत्यवृक्षा अपि, नन्दीश्वराज्जुन कसिद्धायूतनमहेन्द्रा इति-अतिमहान्तःसमयभाषया तेचते ध्वजाश्चेति, अथवा महेन्द्रस्येव-शक्रादेर्ध्वजा महेन्द्रध्वजाः।शाश्वतपुष्करिण्यः तवारतदधिपसर्वा अपि सामान्येन नन्दा इत्युच्यन्ते, सत्तपन्नवणं ति सप्तच्छदवनमिति, तिसोवाणपडिरूवग त्ति एकद्वार प्रति निर्गमप्रवेशार्थं प्रिंक्षागृहा ऽक्षाटकमणित्रिदिगभिमुखास्तिस्रः सोपानपङ्क्तयो, दधिवत् श्वेतं मुखं-शिखरंरजतमयत्वाद्येषां ते तथा, उक्तंच- संखदलविमलनिम्मल-पीठिका सिंहासनदहिघणगोखीरहारसंकासा / गगणतलमणुलिहंता सोहंते दहिमुहा रम्मा॥१॥(द्वीपसागर प्र०५०) इति, बहुमध्यदेशभागे- उक्तलक्षणे विजयदूष्या शमुक्ताविदिक्षु- पूर्वोत्तराद्यासुरतिकरणाद्रतिकराः 4, राजधान्यः क्रमेण कृष्णादीनामिन्द्राणीनामिति, तत्र दक्षिणलोकार्द्धनायक- दामचैत्यस्तूप जिनप्रतिमात्वाच्छक्रस्य पूर्वदक्षिणदक्षिणापरविदिग्द्वयरतिकरयोस्तस्येन्द्राणीनां राजधान्य इतरयोरीशानस्योत्तरलोकार्दाधिपतित्वात पुष्करिणी वनखण्डतस्येति, एवञ्च नन्दीश्वरे द्वीपे अञ्जनकदधिमुखेषु 4-16 विंशतिर्जिनायतनानि भवन्ति, अत्र च देवाश्चातुर्मासिकप्रतिपत्सु वापीत्रिसोसांवत्सरिकेषु चान्येषु च बहुषु जिनजन्मादिषु देवकार्येषु समुदिता अष्टाह्निकामहिमाः कुर्वन्तः सुखंसुखेन विहरन्तीत्युक्तं दधिमुखजीवाभिगमे, ततो यद्यन्यान्यपि तथाविधानि सन्ति सिद्धायतनानि तदा न विरोधः, सम्भवन्ति च तानि उक्तनगरीषु विजय- महिषीनगर्यामिवेति, तथा दृश्यते च पञ्चदशस्थानोद्धारलेश:- सोलसदहिमुहसेला कुंदामलसंखचंदसंकासा। कणयनिभा बत्तीसंरइकरगिरि 0 शङ्खदलविमलनिर्मलदधिघनगोक्षीरमुक्ताहारसंकाशाः। गगनतलमनुलिखन्तः शोभन्ते दधिमुखा रम्याः॥ 1 // 0 दधिमुखशैलाः षोडशामलकुन्दशङ्खचन्द्रसंकाशाः। द्वात्रिंशद्रतिकराः कनकनिभाः तयोः . पान-तोरण रातकरा राजधान्य: // 413 //
Loading... Page Navigation 1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538