Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 452
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 428 // गज-युग्य देशना आचार्यत्वग्लानत्वादिना 2 अन्यः करोति प्रतीच्छति च स्थविरविशेष: 3 उभयनिवृत्तस्तु जिनकल्पिकादिरिति 4, अट्ठकरे चतुर्थमध्ययन चतुःस्थानम्, त्ति अर्थान्- हिताहितप्राप्तिपरिहारादीन् राजादीनां दिग्यात्रादौ तथोपदेशतः करोतीत्यर्थकरो- मन्त्री नैमित्तिको वा, स तृतीयोद्देशक: चार्थकरो नामैको न मानकरः, कथमहमनभ्यर्थितः कथयिष्यामीत्यवलेपवर्जितः, एवमितरे त्रयः, अत्रच व्यवहारभाष्यगाथा सूत्रम् 320 यान-युग्यपुट्ठापुट्ठो पढमो जत्ताइ हियाहियं परिकहेइ / तइओ पुट्ठो सेसा उ णिप्फला एव गच्छेवि॥१॥ (व्यव०भा० 4568) इति, गणस्य सारथि-हयसाधुसमुदायस्यार्थान्- प्रयोजनानि करोतीति गणार्थकरः- आहारादिभिरुपष्टम्भको, न च मानकरोऽभ्यर्थनानपेक्षत्वाद्, चर्या-पुष्प फलोपमैः एवं त्रयोऽन्ये, उक्तं च-आहारउवहिसयणाइएहिं गच्छस्सुवग्गहं कुणइ / बीओ न जाइ माणं दोनिवि तइओ न उ चउत्थो॥१॥ पुरुष चतुर्भङ्गायः (व्यव०भा० ४५७०)इति, अथवा नो माणकरो त्ति गच्छार्थकरोऽहमिति न माद्यतीति / अनन्तरंगणस्यार्थ उक्तः, सच सङ्ग्रहोऽत प्रव्राजनो आह- गणसंगहकरे त्ति गणस्याहारादिना ज्ञानादिना चसङ्ग्रहं करोतीति गणसङ्ग्रहकरः, शेषं तथैव, उक्तंच-सोपुण गच्छस्सऽट्ठो धाचार्यउसंगहो तत्थ संगहो दुविहो।दव्वे भावे नियमाउ होंति आहारणाणादी॥१॥(व्यव०भा० 4571) आहारोपधिशय्याज्ञानादीनीत्यर्थो, न माद्यति, गणस्यानवद्यसाधुसामाचारीप्रवर्त्तनेन वादिधर्मकथिनैमित्तिकविद्यासिद्धत्वादिना वा शोभाकरणशीलो गण-8 नाराधनयो रत्नाधिकादि शोभाकरो, नो मानकरोऽभ्यर्थनाऽनपेक्षितया मदाभावेन वा, गणस्य यथायोगं प्रायश्चित्तदानादिना शोधिं-शुद्धिं करोतीति निर्ग्रन्थीगणशोधिकरो, अथवा शङ्किते भक्तादौ सति गृहिकुले गत्वाऽनभ्यर्थितो भक्तशुद्धिं करोति यः स प्रथमो, यस्तु मानान श्राविकाच गच्छतिस द्वितीयो, यस्त्वभ्यर्थितो गच्छतिस तृतीयो, यस्तु नाभ्यर्थनापेक्षी नापि तत्र गन्तास चतुर्थ इति, रूपं-साधुनेपथ्यं 0 पृष्टोऽपृष्टो वा प्रथमो यात्रायां हिताहितं परिकथयति / तृतीयः पृष्टः शेषौ तु निष्फलौ एवं गच्छेऽपि // 1 // 0 आहारोपधिशयनादिकैर्गच्छस्योपग्रहं करोति / / द्वितीयो न मानं याति तृतीयो द्वावपि न तु चतुर्थः॥१॥0 स पुनः गच्छस्यार्थस्तु संग्रहस्तत्र संग्रहो द्विविधः / द्रव्ये भावे नियमाद्भवन्ति आहारादयो ज्ञानादयश्च // 1|| शिष्याः, आराधना निर्ग्रन्थ श्रावक // 428 // 8

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538