Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 453
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 429 // जहाति- त्यजति कारणवशात् न धर्म- चारित्रलक्षणं बोटिकमध्यस्थितमुनिवद्, अन्यस्तु धर्म न रूपं निह्नववद्, उभयमपि उत्प्रव्रजितवद्, नोभयं सुसाधुवद्, धर्मं त्यजत्येको जिनाज्ञारूपंन गणसंस्थितिं-स्वगच्छकृतां मर्यादाम्, इह कैश्चिदाचार्यस्तीर्थकरानुपदेशेन संस्थितिः कृता यथा-नास्माभिर्महाकल्पाद्यतिशयश्रुतमन्यगणसत्काय देयमिति, एवं च योऽन्यगणसत्काय न तद्ददाविति स धर्म त्यजति न गणस्थितिम्, जिनाज्ञाननुपालनात्, तीर्थकरोपदेशोहयेवं-सर्वेभ्यो योग्येभ्यः श्रुतंदातव्यमिति प्रथमो, यस्तु ददाति स द्वितीयो, यस्त्वयोग्येभ्यस्तद्ददाति स तृतीयो, यस्तु श्रुताव्यवच्छेदार्थं तदव्यवच्छेदसमर्थस्य परशिष्यस्य स्वकीयदिग्बन्धं कृत्वा श्रुतं ददाति तेन न धर्मो नापि गणसंस्थितिस्त्यक्तेति स चतुर्थ इति, उक्तंच-सयमेव दिसाबंधं काऊण पडिच्छगस्स जो देइ / उभयमवलंबमाणं कामं तु तयंपि पूएमो॥१॥ (व्यव०भा० 4584) त्ति, प्रियो धर्मो यस्य तत्र प्रीतिभावेन सुखेन च प्रतिपत्तेः स प्रियधर्मानच दृढो धर्मो यस्य, आपद्यपि तत्परिणामाविचलनाद्, अक्षोभत्वादित्यर्थः स दृढधर्मेति, उक्तंच-दसविहवेयावच्चे अन्नतरे खिप्पमुज्जमं कुणति / अच्चंतमणेव्वाणिं धिइविरियकिसो पढमभंगो॥१॥(व्यव०भा० 4587) अन्यस्तु दृढधर्मा अङ्गीकृतापरित्यागाद् न तु प्रियधर्मा कष्टेन धर्मप्रतिपत्तेरितरौ सुज्ञानौ, उक्तं च-दुक्खेण उगाहिज्जइ बीओ गहियं तु नेइ जा तीरं। उभयं तो कल्लाणो तइओ चरिमो उ पडिकुट्ठो॥१॥ (व्यव०भा० 4588) इति, आचार्यसूत्रचतुर्थभङ्गे यो न प्रव्राजनया न चोत्थापनयाचार्यः स क इत्याह-धर्माचार्य इति, प्रतिबोधक इत्यर्थः, आह च-धम्मो जेणुवइट्ठो सो धम्मगुरू स्वयमेव दिग्बन्धं कृत्वा प्रतीच्छकाय यो ददाति (श्रुतं)। तमप्युभयमवलम्बयन्तं प्रकामं तु पूजयामः॥ 1 // 0 दशविधवैयावृत्त्येष्वन्यतरस्मिन् क्षिप्रमुद्यम करोति / अत्यन्तमविश्रान्तं धृतिवीर्यकृशः प्रथमभङ्गः॥१॥ 0 दुःखेनोद्गाह्यते द्वितीयो गृहीतं तु नयति पारम् / तृतीय उभयमतः कल्याणश्चरमस्तु प्रतिकुष्टः॥१॥ येन धर्म उपदिष्टः स धर्मगुरु-- चतुर्थमध्ययन चतुःस्थानम्, तृतीयाद्देशक: सूत्रम् 320 यान-युग्यसारथि-हयगज-युग्यचर्या-पुष्पफलोपमैः पुरुषचतुर्भयः प्रव्राजनो द्देशनाद्याचार्य शिष्याः, आराधनाऽनाराधनयो रत्नाधिकादि निर्ग्रन्थ निर्ग्रन्थीश्रावकश्राविकाच // 429 //

Loading...

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538