Book Title: Pratyakhyan Swarupam
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 30
________________ Shri Mahavir Jain Aradhana Kendra कातन्त्र (सारस्वत) विभ्रमे ॥। २७ ॥ www.kobatirth.org नमः सरस्वत्यै । श्रीकातन्त्र (सारस्वत ) विभ्रमसूत्रं सवृत्तिकं लिख्यते. Acharya Shri Kailassagarsuri Gyanmandir नत्वा जिनेन्द्रं स्वगुरुं च भक्त्या, तत्सत्प्रसादाप्तसुसिद्धिशक्त्या । सत्सम्प्रदायादवचूर्णिमेतां, लिखामि सारस्वतसूत्रयुक्त्या ॥ १ ॥ प्रायः प्रयोगा दुर्ज्ञेयाः, किल कातन्त्रविभ्रमे । येषु मोमुद्यते श्रेष्ठः, शाब्दिकोऽपि यथा जडः ॥ २ ॥ कातन्त्रसूत्रविसरः खलु साम्प्रतं यत्, नातिप्रसिद्ध इह चातिखरो गरीयान् । स्वस्येतरस्य च सुबोधविवर्द्धनार्थास्त्वित्थं ममात्र सफलो लिखनप्रयासः ॥ ३ ॥ कस्य धातोस्तिवादीनामेकस्मिन् प्रत्यये स्फुटम् । परस्परविरुद्धानि रूपाणि स्युत्रयोदश ॥ १ ॥ 'कस्ये' त्यादि प्रश्नोऽत्र उत्तरं, गिरतेरवपूर्वस्यानद्यतन्यामात्मने पदे मध्यमध्वमि सम्प्राप्ते रूपाणि स्युखयोदश, 'गु निगरणे' गृ अष्टसु स्थानेषु स्थाप्यः अवपूर्वः, अग्रे अनद्यतनध्वंप्रत्ययः, ' भूते सि' (७-२-७ ) रिति सिः, इकारस्योच्चारणार्थत्वात् स्, For Private and Personal Use Only १. श्रोक्रे १.३ रूपाणि ॥। २७ ॥

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120