Book Title: Pratyakhyan Swarupam
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
कातन्त्र
(सारस्वत) विभ्रमे
॥ ३२ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'दधिस्येति' दधि मधु, दभा भोजन मिच्छति मध्विच्छति, 'करणे च य' इति यप्रत्ययः, सुगागमः हि अप् प्रत्ययः, अदेऽलोपः, 'अत' (७-३-१३) इति हेर्लुक्, दधिस्य मधुस्य, असुगागमे दध्यस्य मध्वस्येति सिद्धं । कं चारि तस्य इनः स्वामी केनस्तस्य सम्बोधनं केन!, अपापा इत्यसुप्तता - अस्याद्यन्तता त्याद्यन्तता साध्यते 'पर्द कुत्सिते शब्दे' पद् अत्यर्थं पर्दते 'अतिशये हसादेर्य ङिति (७-३-५७) यङ् प्रत्ययः, 'वा अन्यत्रे'ति ( ८-२-२७ ) यङ्लुक्, 'द्विश्व' पपई 'आत' इति ( ७-४-३५ ) पूर्वस्य दीर्घः, अनद्यतनस्प्रत्ययः, 'दिबादावद्' (७-२-४) 'सोऽपदान्ते रेफप्रकृत्योरपि दधा रत्त्वं इति व्याकरणान्तरसूत्रेण दस्य रः दूर्, 'दिस्योर्हसा' दिति (७-३-३ ) स्लोपः, 'रिलोपो दीर्घवे ति ( २-४ -१२ ) रलोपः पूर्वस्य च दीर्घः 'त्रोर्विसर्गः ' ( ४-४-९) अपापा इति सिद्धं, एवं स्पर्द्धर्नद्धेश्व अपास्पाः अनाना इति भवति, एवमन्येषामप्येवंजातीयानां यङ्लुगन्तानामूह्यानि रूपाणि ॥ ७ ॥
एतेषां कथमेकत्वं वनानि ब्राह्मणैरमी । वृक्षाः पचन्ति येषां यान्, वायुभ्यः पार्थिवाः सुराः ॥ ८ ॥
'एतेषा' मिति वैषम्यमेव लिखामः, 'वन पण संभक्तौ वन्, तुत्रादिस्थ आनिप्प्रत्ययः, 'अप् कर्त्तरि' 'सवर्णे दीर्घः' ( २-१-१४ ) सह, वनानि । ब्राह्मण सम्बोधनं अग्रे 'इण गतौ' इ, दिवादिस्प्रत्ययः 'अप् कर्त्तरि' 'अदादेर्लुक्' 'दिवादावाद' 'अइए' ( २-१-१५) स्वरादेः 'ए ऐ ऐ' ( २-१-१९) ऐः ब्राह्मणै:, हे ब्राह्मण ! त्वं ऐः गच्छ इत्यर्थः । अमोsस्यास्तीत्यमि 'मान्तोपधाद्वत्विना' विति ( ६-१-३६ ) इन्प्रत्यये अमी । 'अस क्षेपणे' अस् वृक्षपूर्वः, वृक्षान् अस्यतीति क्विप् लोपः, प्रथमैकवचनं सिः १-१ 'हसेपः से०' वृक्षा । 'ड पचन् पाके' पच्, पचतीति 'शतृशानौ तिप्तेवत्क्रियाया' मिति ( ८-२-१७) शतृ
For Private and Personal Use Only
बहुवचनप्रतिरूप
काणामेक
वचनता
॥ ३२ ॥

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120