Book Title: Pratyakhyan Swarupam
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 59
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहर्षपुरी-18 एवं विक्रमसातवाहनमुखैतार एते ततो, मन्ये दानमपि प्रदातृ यदमी तद्दत्तकीर्त्या स्थिराः॥८॥ सावतरणा हा भटकोटिकोटेगजद्गजगलगर्जिस्फुटत्कर्णकुहरे सहर्षहयहेपितत्रस्तकातरगणे रणरसविलोकनकौतूहलितसकलसुरासुरदेवदेवी दानषट्राजशेखरा त्रिशिका चायकृताल |न्दे रणे रणति सुभटाः प्रविशन्ति कुहरान्तरं तरन्ति दुस्तरं पारावारं तपन्ति विपमं तपः आरोहन्ति दुर्गम गिरि भ्रमन्ति करि-IR केसरिद्वीपिचित्रकव्यालवदनज्वालाजटिलमरण्यं तेऽपि याचकच दृष्ट्वा श्यामा इव जायन्ते, मन्येऽहं न केवलं ते रुद्रादयोऽचल॥५६॥ | शिखरशिखामारूढास्तद्भयादेव, परं किश्चित् (कोच)कुलधवला धन्या यशस्विन आसन्नसिद्धिकाः पुण्यवन्तो विपमेऽपि कलौ दानद | यादाक्षिण्योपकारनिरता दृश्यन्ते, यतः रुद्रोदि जलधि हरिर्दिविषदो दूरं विहायः श्रिताः, भोगीन्द्राः प्रबला अपि प्रथमतः पातालमूले स्थिता । लीना पद्महदे सरोजनिलया मन्येऽर्थिसार्थाद् हिया, दीनोद्धारपराः कलाविह खले सत्पुरुषाः केवलम् ॥९॥ न केवलं धनेनैव पुरुषस्य कीर्तिः, पश्यत मेरौ सुवर्ण लक्षयोजनसङ्ख्यं वैताढय रूप्यानन्त्यं रोहणाचले वजाकरत्वं ताम्रपण्यां मुक्ताफलानि तथा सर्वासु खानिषु, अथवा एते अचेतना मूढाः पाणिपादवऋविकला यदि न यच्छन्ति तदा न चित्रं, परमिन्द्रादयोऽपि विभवे सति न यच्छन्ति तच्चित्रं, अत एव किं वर्ण्यन्ते ते ?, सत्पुरुषस्तु वर्ण्यतां, य एवं सर्वोपकारनिरतः, यतः प्रायः सत्यपि वैभवे सुरजनः स्वार्थी न दत्ते धनं, तीर्थान्नोद्धरति कचिन्न हरति व्याधीन न हन्त्यापदम् । अस्त्वात्मभरिभिर्जनैर्युगलिभिर्धन्यास्तु केचिन्नराः, सर्वाङ्गीणपरोपकारयशसा ये द्योतयन्ते जगत् ॥१०॥ ॥ ५६ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120