Book Title: Pratyakhyan Swarupam
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीराजशेखरकते
5 लक्ष्मी
संघ
महोत्सवे
॥६४॥
अंघी तीर्थपथाग्रगौ सुकृतिनौ दारिद्रयसर्वकषौ, पाणी धन्यतमौ जगत्प्रियवचाः कण्ठो भुजौ धूर्धरौ । ईग्भाग्यभराभिरामलिपिभृद्भालं तदेषां क्रमात्, पूजा माङ्गलिकेऽहतो दृशि जनैः सङ्घशितुस्तन्यते ॥२८॥
दि स्थापना
धर्मोमतिः पूर्वभवागण्यपुण्याकृष्टा लक्ष्मीः सत्पुरुष प्रेम्णा समाजगाम, संस्तु सर्वस्याशापूरकः, विशेषतो महालक्ष्म्या उपकारिण्याः, यो चिया यस्योपकारं करोति सर्वः कोऽपि तं प्रत्युपकरोति, यथा रामाय सुग्रीवेण दुर्योधनाय कर्णेन, अत्रापि सत्पुरुषमहालक्ष्म्योर्महान् स्नेहः | उपकारकरणप्रागल्भ्यं च, यतः
आदौ पाणिसरोरुहेषु गुणिनां पश्चात्तु देवालये, नाभयप्रभुनेमिशैलशिरसोर्मेरौ तथेन्द्रासने । मौलित्वेन जिनोत्तमाङ्गशिखरे छत्रत्रयत्वेन च, न्यस्ताऽथामलसारके सुकृतिना लक्ष्मीर्ध्वजायां ततः ॥२९॥
यो हि कुलीनो धन्यो निष्पापक्रियाप्राणनाथो भवति स निजस्वामिनं बलहीन हितमितसेवकत्यक्तं गतकोश एकाकिनं दुर्बलं विषमरणपतितं बलिष्ठशत्रुवृन्दगृहीतसर्वस्वमुपकरोति, अग्रे भूयः स्वामिनमुद्धरति, कार्य वयं विदधाति, तस्य स्तुति पूजां च | करोति सर्वः, तथाज्ञापि
नास्तिक्याभिधदुर्गभूमिबलिना मिथ्यात्त्वकोशेशिना, कार्पण्यादिभटोटेन कलिना निर्लोव्यमानं कृशम् । धर्म स्वामिनमुन्नति नयति यो दानादिशस्त्रः स्फुरन्, सङ्घानीकयुतो जयी स उचितं सङ्घाधिपः पूज्यते॥३०॥ यथा वृष्टिर्भवित्री तदाऽऽदावेव पृथिव्याममा भवति, पयसां स्वादाभावः, अयसां सकिदृता, गड्डरिकाणामूर्ध्वस्थानां
॥६४ ॥
For Private and Personal Use Only

Page Navigation
1 ... 116 117 118 119 120