Book Title: Pratyakhyan Swarupam
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निद्रा, शिलन दृष्टस्थानप्राप्तौ प्रथमं शुमालक्षमावैरोच्छेदनदानस
संघ
RECCAR
श्रीराज- है निद्रा, तक्रस्याम्लत्वं, यस्य पुरुषस्य लक्ष्म्या महादेव्याः प्राप्तिर्भवित्री तस्य प्रथमं शुभाः चेष्टा भवन्ति, इष्टादनिामागमनेऽङ्गस्फुरणा द स्वर्गद्वयं शेखरीये
भवति, कुशलेन दृष्टस्थानप्राप्तौ प्रथमं शुभशकुनोदयः, एवं यस्य जीवस्य तीर्थङ्करपदवी भवेत् काः तस्येत्यादयश्चेष्टा भवन्ति ! सध्यानं महोत्सवे जीवो जीवनबन्दिमोक्षणतपःसत्योक्तिशीलक्षमावैरोच्छेदनदानसत्त्वधिषणापूज्यत्वविख्यातिभिः ।
६ प्रशस्तिश्च संघेशो जिनधर्मतेजनभवत्सम्भावनाहत्पदस्प॒जिष्यत्सुकृतप्रभावविभवानत्र व्यनत्यंशतः ॥३१॥ ॥ ६५।। कर्पूरागुरुकुङ्कुमद्रुतिसुमश्रीखण्डगन्धोर्मिभिर्गेयस्तोत्रचरित्ररासललितैर्वाद्यारवैर्दन्तिाभः ।
अर्हद्विम्यगृहातपत्रचमरस्नात्राहणानाटकैस्तीर्थे स्वर्गमिहैव विन्दति बुधोऽमुत्रापि सोऽप्याप्स्यते ॥ ३२॥ स्वर्गङ्गा नवकुण्डमानसजलं दिव्यं च तच्चन्दनं, पुष्पं हेम च मौक्तिकं च वसनं रम्भादिसङ्गीतकम् । सङ्कल्पेन समानय प्रभुजनोपास्त्यै मृदुाय मा, पापंचञ्चलताफलं चिनु मनः सयानमेवं सताम् ॥३३॥
सुवर्ण त्रिधा-अर्जुनं पीतं रक्तं च, मेघमौक्तिकं यः पुष्करावर्गकमेघे वर्षति सति करकवत् सम्मृर्छति, तस्य सर्वा पृथिव्यपि ला स्वल्पं मूल्य, तन्मौक्तिकमपतदेव देवा गृह्णन्ति मनःकल्पनया । मासादिभाटकादिना संगृहीतो भृत्यः नीचकर्मकारी।
सेवां मोहवशाद् व्यलम्बयमहं कार्याण्यभञ्ज प्रभो त्यः किंकरकः कराङ्गुलिदलच्छेदी सहागांसि मे।। अमाने त्वपि दैन्यमित्यतनुम प्रायम्ब सुश्रावकाः, किं विज्ञीप्सव इत्यमी जिनपतिं प्रत्यास्यकोशं व्यधुः ॥३॥ श्रीमद्धर्षपुरीयगच्छतिलकश्रीसूरिवंशे गुरुर्विद्वत्पर्षदि राजशेखर इति प्रख्यातिमायाति यः।
AAAAAA
RC
For Private and Personal Use Only

Page Navigation
1 ... 117 118 119 120