Book Title: Pratyakhyan Swarupam
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 65
________________ Shri Mahavir Jain Aradhana Kendra श्रीराजशेखये संघ महोत्सवे ॥ ६२ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'गतिरन्या गजेन्द्रस्य, गतिरन्या खरोष्ट्रयोः । गतिरन्यैव सिंहस्य, लीलादलितदन्तिनः ॥ १ ॥ तथा विदुषामन्यैव वाग् मूर्खाणामन्यैव, अन्य एव रसो दुग्धस्य, अन्य एव दुग्धस्य भावः यस्य कोशे यद्भवति स तस्य सत्रं विस्तारयति, साक्षादूदृश्यते च यतः तर्कव्याकरणादिशास्त्राने वहस्याचार्यवृन्दारकैर्धम्र्म्मार्थ धनिभिर्विशालमतिभिर्भोज्यादिसद्वस्तुनः । तल्लाभेन तदर्थिभिः प्रमुदितैः सम्यक् तदीयस्तुतेस्तन्निन्दोत्थितपातकस्य तु खलैः सत्रं कृतं स्पर्द्धया ||२४|| चतुर्षु युगेषु दातारोऽभूवन् कृते मान्धातृमुकुन्दहरिश्चन्द्रनहुषादयः, त्रेतायां रामादयः, द्वापरे युधिष्ठिरादयः, कलौ विक्रमादयः, हीनकलौ कुराजकरकलिते दुष्टखलवचनमये विद्याविकले दैवतप्रसादशून्ये मन्त्रप्रभावहीने जलददयादारिद्रये कल्पद्रुमादि| दानरहिते ये दातारो ददति तीर्थयात्रां वितन्वंति तीर्थानुद्धरंति जीवदद्याद्युद्घोषणामुद्घोषयन्ति शासनमुद्दीपयन्ति शान्तिकपौष्टिकरथयात्राजलयात्रा स्वजनोपकारभित्रपरिजनस्वामिकार्य कुर्वन्ति ते वर्ण्यन्ते, - अर्हच्चक्रभृतां सुरेन्द्रनिधयः षट्खण्डराज्यं वशे, सौरीणामपि तत्तदर्थनिचयाः कर्णस्य सौरो वरः । जीमूतस्य कराग्रगः सुरतरुर्देवो विशालापतेर्दानं तैः सुकरं कलौ कृशधनान् सर्वस्वदातृन् स्तुमः ||२५|| परमेश्वरस्य त्रिभुवनजनकामितदातुः कर्म्मरूपस्य तस्याक्षराणि शुभाशुभमयानि करलिखितानि सन्ति सर्वस्य, अतः सत्पुरुपास्तस्यैवाशां कुर्वन्ति, तमेव स्तुवन्ति, प्रातरुत्थाय समेव पश्यन्ति, करतार इति या संज्ञा सा करस्यैव, करतारुहस्तस्यापि चागु For Private and Personal Use Only दाता स सुरद्रुमसमश्व ॥ ६२ ॥

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120