Book Title: Pratyakhyan Swarupam
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रीराजशेखरीये संघ
महोत्सवे
॥ ६१ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दानादिकपति भारतीहरिहरिप्रेष्ठा ग्रहग्रामपूः, पातालोदकगोश्रदैवतमुनिश्मापाललोकप्रिये । पुण्याव्ये स्वपर प्रभुत्त्वकरणोद्युक्ते प्रवेशः क मे, ध्यात्वेदं तदसूयकस्य सदने दारिद्र्यमालीयते ॥ २१ ॥
सूराः पण्डिताः कलाविदस्तार्किका उपविद्याचतुराः सन्ति सर्वेऽपि विमृश्यमानाः, दातारमेव कृतज्ञं सर्वविदं भुक्तिमुक्तिसाधकं पश्यामः, कलौ यः पूजयति कलाविदः श्रमं वेत्ति, अतः कलावत्सु विचरति रामकर्णनलमुखभोजवद्, उच्यतेविद्वद्भोऽजनि वाग्वशा परभवे विद्याविचारो घनः, सारासारविनिश्चयोऽथ करुणा धर्मस्ततः श्रीरियम् । इत्याहृत्य कृतज्ञतां सुमतिभिर्दानेश्वरैरन्वहं युक्तं यद्विदुषामुपासनकृते श्रीः कर्म्मकारीकृता ॥ २२ ॥
समुद्रो रत्नाकरोऽपि क्षारच्त्वदोषदूषितः, चन्द्रः कलानिधिरपि सकलंकः, रविः प्रकाशात्मकोऽपि देहादिदाघकारी, मेघो महीपोपकोऽपि चपलाश्रयः, मेरुः सुवर्णमयोऽप्यदृश्यः, रुद्रमूर्त्तिरप्याकाशं शून्यं, सुधा सुधामयापि द्विजिह्वदंष्ट्राविषविकल्पा, सर्वमनोरथदात्र्यपि कामधेनुः पशुत्वाद् गुणग्रहणविकला, पारिजातोऽपि काष्टरूपः, सुरमणिः कर्कर एव, अग्निस्तु रोगापहारकोऽपि दाघदः, जीवनं जीवनमपि बोलकं, पवनः सुखदोऽपि विरुद्धो दुःखदः, सर्वत्रैकैकमगुणं विना निर्वाहो न, परं दातरि सर्वदोषाभावः, यतः तुल्यमेवोपकारं करोति
विश्वाश्वासकरो घनोऽपि तडिता गोधां सुधा बाधते, दत्तेऽर्कः कुमुदाय न श्रियमहो पद्माय नेन्दुर्द्विषे । क्षुद्राङ्गाय जनाय नो वितरति प्रायः फलं पादपो, दाता सत्पुरुषः परं परहिते बद्धप्रयत्नः समम् ॥ २३ ॥
For Private and Personal Use Only
दातरि
श्रीः
कर्मकरी
सर्वफलदानं
॥ ६१ ॥

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120