Book Title: Pratyakhyan Swarupam
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
१८ केवल
ज्ञान |विंशिका
॥२१॥
लिन पासइ भूयं भव्वं भविस्सं च ॥३॥ भृशं भृअत्तेणं भव्वंपेएण तह भविस्सं च । पासइ भविस्सभावेण जं इमं नेयमेवंति ॥४॥ काप्रकरणे
नेयं च विसेसेणं विगमइ केणावि इहरथा नेय । नेयंति तओ चित्तं एयमिण जुत्तिजुत्तति ॥५॥ सागाराणागारं नेयं जं नेयमुभयहा सव्वं । अणुमाइयपि नियमा सामनविसेसरूवं तु ॥६॥ ता एयंपि तहच्चिय तग्गाहगभावओ उ नायव्वं । आगारोऽवि य एयस्स नवर तग्गहणपरिणामा ॥७॥ इहरा उ अमुत्तस्सा को वाऽऽगारो नयावि पडिविवं । आदरिसगिव्य विसयस्स एस तह जुत्तिजोगाओ ॥८॥ सामा उ दिया छाया अभासरगया निसि तु कालाभा । सच्चेय भासरगया सदेहवन्ना मुणेयव्वा ॥९॥ जे आरिसस्स अंतो देहावयवा हवंति संकंता । तेसिं तत्थुवलद्धी पगासजोगाण इयरेसि ॥१०॥ छायाणुवेहओ खलु जुज्जइ आयरिसगे पुण इमंति।। सिद्धम्मि तेयछायाणुजोगविरहा अदेहाओ ॥ ११ ॥ छायाहिं न जोगो संगत्ताओ उ हंदि सिद्धस्स । छायाणवोऽवि सव्वेवि ४ाणाऽणुमाईण विज्जति ॥१२॥ तंमित्तवेयणं तह ण सेसगहणमणुमाणओ वावि । तम्हा सरूवनिययस्स एस तग्गहणपरिणामो ॥१३॥
चंदाइच्चगहाणं पहा पयासेइ परिमियं खित्तं । केवलियनाणलंभो लोयालोयं पयासह ॥१४॥ तह सव्वगयाभासं भाणयं सिद्धंतसम्मनाणीहिं । एयसरूवनियत्तं एवमिणं जुज्जए कहणु ॥१५॥ आभासो गहणं चिय जम्हा तो किं न जुज्जए इत्थं। चंदप्पभाइणायं तु णायमित्त मुणेयव्वं ॥१६॥ जम्हा पुग्गलरूवा चंदाईणं पभा ण तद्धम्मो । नाणं तु जीवधम्मो ता तंनियओ अयं नियमा ॥ १७ ॥ जीवो य ण सव्वगओ ता तद्धम्मो कहं भवइ बाही? । कह वाऽलो धम्माइविरहओ गच्छइ अणते ॥१८॥ भातम्हा सरूवनिययस्स चेव जीवस्स केवलं धम्मो । आगारावि य एयस्स साहु तग्गहणपरिणामो ॥ १९॥ एयम्मि भवोवग्गाहि
कम्मखयओ उ होइ सिद्धत्तं । नीसेससुद्धधम्मासेवणफलमुत्तमं नेयं ॥२०॥ इति केवलज्ञानविंशिका १८॥
॥२१॥
For Private and Personal Use Only

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120