Book Title: Pratyakhyan Swarupam
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 61
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीराजशेखरकृते संघ श्रीवुद्धिश्च सिद्धार्थता महोत्सवे ॥५८॥ प्राग्दारिद्रयलिपि भनक्ति लिखितां देवेन भालेऽर्थिनां, प्रत्यक्षानिव दर्शयत्यतिगतान् प्राच्यानुदारान् कवीन् । धत्ते दुष्टयुगेऽपि शिष्टयुगतां लक्ष्मी प्रकृत्या चलामाचन्द्र स्थिरतां नयत्ययमहो दानेन सिद्धः कृती॥ १३ ॥ | मूलवशीकरणहेतोरौषधानि मेलयन्ति, तिलकादि कुर्वति, मन्त्रान् गृह्णन्ति, पर्वतादौ जपध्यानहोमेन यत्नान् कुर्वन्ति, भूतप्रेतपिशाचजटिलामरण्यानी भ्रमन्ति, सिद्धान् सिद्धौषधं प्रार्थयन्ति, देशान्तराणि भ्रमन्ति, निद्रां कुटुम्ब पत्नी पुत्रान् मातापितृन् मुक्त्वा जनं जनं पृच्छन्ति, तथापि सिद्धिस्तेषां सन्देहास्पदं, परं दानेनाऽऽमोक्षं सर्वमनोरथप्राप्तिः, यतः-- . आदौ पात्ररतिस्ततः कृशदया निर्लोभता निर्मला, धर्मश्रीरथ कीर्तिरिन्दुकुमुदाहङ्कारसर्वकषा। स्व गर्द्धिरथानघा नृपरमा चारित्रलक्ष्मीरथाकृष्टा मुक्तिरुपैत्यही वितरणं स्त्रीवश्यसिद्धौषधम् ॥१४॥ आदौ तावन्मनुष्याः सामान्याः कलाविदः, तदनु पातालवासिनो देवाः, ततो व्यन्तरज्योतिष्कसुरसुरपतिअहमिन्द्रगणधरादयः, तेभ्योऽपि त्रिभुवनस्वामी छत्रत्रयच्छायासुखशिराः तीर्थकरस्तस्यापि करः यस्य करतार इत्याख्या पञ्चशाखः साक्षात् कल्पद्रुमः सोऽपि दातुः करादधो भवति, अत एवोच्यतेयो बभ्राम ससंभ्रमप्रणतभूपालेन्द्रपृष्ठस्थले, विश्वं वात्सरिकप्रदत्तिसुधिया प्रोज्जीवयामास यः। यः साध्वाचनवद्यसंघशिरसि क्रीडोचितः सोऽहंतः, पाणिः स्याद्यदनुग्रहाद गृहिकराधस्तांस्तुमो दातृताम् ॥१५॥ धन्यः कृती सर्वत्रोचितां पूजा करोति, आसनादिकां कुसुममयीं चाष्टम्यां रुद्रस्य एकादश्यां नारायणस्य चतुर्दश्यां ब्रह्मणः सन्ध्यायां सूर्यस्य विवाहादी गणपतेः अन्नोदये साधोयथा तीर्थेषु तीर्थनायकानां कुटुम्बस्य च, परं लक्ष्म्याश्रिताः सकला: शोभा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120