Book Title: Pratyakhyan Swarupam
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 53
________________ Shri Mahavir Jain Aradhana Kendra कातन्त्र (सारस्वत) विभ्रमे ।। ५० ।। www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir " कासादिप्रत्ययादाम् क्रस्भूपर' इत्याम् प्रत्ययः, चक्रिरे 'डुकृञ् करणे' इति धातोः परोक्ष इरे प्र०, येयेषांचक्रिरे पदं सिद्धं । ' क्षिप प्रेरणे' क्षिप्, क्षिपति कश्चित्तमन्यः प्रयुङ्क्ते प्रेरणे ञिः, गुणे क्षेपि अनद्य० स् अपि गुणे अयि अक्षेपयः सिद्धं । 'ष्ठिबु क्षिवु निरसने' क्षित् क्षिवन्तं प्रेरयति प्रेरणे ञिः, गुणे क्षेत्रि, अनद्य० अम्, अक्षेवयं सिद्धं । 'पीव मीव नीव स्थौल्ये' मीव, मीवन्तं प्रयुङ्क्ते, शेषं सुगमम्, अमीवयं सिद्धम् ॥ २१ ॥ अन्येऽपि केचिद्विभ्रमप्रयोगा लिख्यन्तेः “ असतीति कथं साधु, करतीति तथाsपरम् । कथमेतानि साधूनि, वोच्यते भवते सह ॥ १॥" 'अस गतिदीप्त्यादानेषु' 'कृञ करणे' इत्येतयोर्भीवादिकयोर्वर्त्तमाने परस्मैपदप्रथमैकवचने असति करतीति रूपे सम्पद्येते, वचर्यङन्ताद्भावकर्म्मणोरात्मनेपदे यति उत्तरस्य सम्प्रसारणे पूर्वस्य तु 'न सम्प्रसारणे सम्प्रसारण' मिति निषेधे उ ओ वाच्यते इत्येतत् सम्पद्यते । 'भू सत्ताया' मिति धातोरुदात्तेत्त्वात् परस्मैपदित्वे आत्मनेपदाभावे प्रश्नः भृ प्राप्तौ आत्मनेपदी भ्रू, वर्त्तमाने, ते, अपः पिचाद् गुणे भवते, न चैतदशुद्धमित्याशङ्कनीयम्', 'उत्साहाद्भवते लक्ष्मी ' रिति स्मरणात् । सहेरनुदात्तेच्त्वात् परस्मैपदानुपपत्तेः प्रश्नः, ' षह मषेणे ' तुबादिहौ सह, न तु सहेः परस्मैपदप्रयोगे शङ्का कार्या, तथा च प्रयोगः, -"नदीकूलं भित्त्वा कुवलयवदुत्पाट्य च तरून्मदोन्मत्तान् हत्वा करणदन्तैः ( शनैश्व) प्रतिगजान् । जरानारीमाप्त्वा तरुणजनविद्वेषणकरी, स एवायं नागः सहति कलभेभ्यः परिभवम् ||१|| ” मारिरेकाम मामिमीमाम मामीमिले तथा । असीदामादिका ज्ञेया, प्रयोगा अनया दिशा || २ || 'रेकङ शकङ शङ्कायां, ' रेक्, रेकते कश्चित्तमन्यः प्रयुङ्क्ते ' धातोः प्रेरणे ' इति ञिः, रोक, अन० मप्र ० ' बेरङ् द्विश्वे ' ( ७-२-१४ ) त्यङ् प्रत्ययः, द्विव मापूर्वः 'मेट' ( ७-३-११ ) इत्यटो लोपः, जे हस्वः 'न ऋत' इति ( ७४-४१ ) पूर्वलघोर्दीर्घस्योपधाह्रस्वस्य च निषेधः, 'मोरा' (७-३-१५ ) For Private and Personal Use Only अप्रसिद्ध त्याद्यन्ता नि ॥ ५० ॥

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120