Book Title: Pratyakhyan Swarupam
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कातन्त्र कस् अपि गुणे अपि स्वर० स्रोवि० अनालयः । 'शल चलने वा' 'शाल कत्थने वा' 'पल फल शल गतौ' शल्, शलन्तं प्रेरयति अनालय- स्याद्यन्त(सारस्वतावत् साध्यं अशालयः, ॥"अजिनान्यधिक्षताधुक्षतेत्त्याद्यपराण्यपि। शेषे च देवता देवतामित्यादि चकारतः॥१॥" अजि
समासाविभ्रम
भानि नानि 'ज्या वयोहानौ' ज्या क्रयादिः, आनिए 'ना क्रयादे' रिति नाप्रत्ययः, 'ग्रहाङ्किति चे (८-४-३१) संप्रसारणं यकारस्य ॥४९॥ इकारः, दीर्घस्य दीर्घः जी 'प्वादेर्हस्व' इति जि नञ्पूर्वः, न जिनानि अजिनानि सिद्धं । 'धिक्ष धुक्ष सन्दीपनक्लेशनयाचनेषु'
धिक्ष धुक्ष, अनद्य० तप्र. दिबादावन, अप्कर्तरीत्यप, स्वर० अधिक्षत अधुक्षत सिद्ध, यद्वा 'दिह उपचये' दिह्, 'दुह प्रपूरणे' दुइ अन० तन् प्र०, 'हशषान्तात् सगि (७-२-१३) ति सक् प्रत्ययः 'दादेर्घः' (2-४-१५) 'आदिजबानां झभान्तस्येति (४-४-२८) दस्य धः, 'खसे चपा झसाना' मिति (४-४-२५) घस्य कः, कपसंयोगे क्षः अधिक्षत अधुक्षत । 'शीङ् स्वम' इत्यस्यात्मनेपदिनः वर्तमाने मध्यमपुरुषैकवचने शेषे । 'देवृङ् देवने' देव, वर्त० ते, तुबादि तां, अप् , देवते देवतां सिद्धम् ॥ २० ॥ अव्याधयोऽसमस्तं स्यात् , येयेषांचक्रिरे पदम् । अक्षेपयस्तथा चान्यदक्षेवयममीवयम् ॥ २१॥
॥इति कातन्त्रविभ्रमसूत्रं सम्पूर्णम् ।। 'अव्याधय' इति, न विद्यते व्याधिर्येषां ते अव्याधयः इति समस्तम् , असमस्तं तु 'व्यध ताडने' व्यध्, विध्यति कश्चि-* तमन्यः प्रयुङ्क्ते 'धातोः प्रेरणे' जिः, वृद्धिः, व्याधि, अनद्य० शेष अशालयवत् साध्यम् अव्याधयः । येयेषांचक्रिरे इति पदत्र-15 यसदृशमेकं पदं कथं स्यादिति साध्यते, 'येष प्रयत्ने येष, अत्यर्थ येषते 'अतिशये हसादे' रिति (७-३-५७) यद्वित्वं येयेष
HOSASRAESAEERRCARस
CRORSCORROR
18/॥४९॥
For Private and Personal Use Only

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120