Book Title: Pratyakhyan Swarupam
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 51
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कातन्त्र पालने' इत्येतेषां चतुर्णा तेप्रत्यये भावकणार्याक 'दादेरि' (७-४-१५) रितीत्त्वे दीयते इति स्यात् , 'धेट पाने' 'डुधाञ् धार-18/समासवि(सारस्वत) सूणपोषणयों' रनयोर्भावकर्मणोकि धीयते इति भवति, तत्र कर्तरि कथं स्यातामिति प्रश्नः, 'दीङ् क्षये' 'दी धीङ् अनादरे' धी, विभ्रमे मक्ति कत्र्तरूपा है वर्त्त ते, 'दिवादेर्य' (७-१-१५) इति यप्रत्यये दीयते धीयते ॥ १९ ॥ भानि ॥४८॥ त्याद्यन्तमालयं प्रोक्तमसमस्तमजापयः । अन्यान्योऽनालयश्चैव, यश्वालयमशालयः ॥२०॥ । 'त्याद्यन्त' मिति, आलयशब्दो गृहवाची पुल्लिङ्गः,द्वितीयैकवचने आलयं इति स्याद्यन्तं, त्याद्यन्तं पुनरेवं 'अली भूषणहा पर्याप्तिवारणेषु' अल्, अलन्तं प्रयुक्ते 'धातोः प्रेरणे' (७-४-८) इति अिप्रत्ययः, जित्वाद् वृद्धिः, आलि इति स्थिते परतो अन० अम् , | 'अप् कर्तरी' त्यप् गुणायादेशौ, अटि, स्वर०, सवर्ण, आलयं सिद्धं । अजायाः पयोऽजापय इति षष्ठीसमासे प्रसिद्धमेतद्, अस18| मस्तं तु कथमिति प्रश्नः, तत्र 'जप मानसे च' मनोनिवर्ये वचने इत्यर्थः, चाद् व्यक्ते बचने जप, जपन्तं प्रेरयति 'धातोः प्रेरण' दा(७-४-८) इति बिः, वृद्धिः, जापि, अन०स् , अप, गुणे अयादेशे दिवादावडित्यटि स्व०स्रो० अजापयः, यद्वा 'जि अभिभवे' जिधातोः प्रेरणे बिः, जयन्तं प्रयुक्ते, 'इङादेऔं पुगि'ति पुक, इकारस्य आ, जापि, शेष प्राग्वत , अजापयः सिद्धं । 'णी प्रापणे' णी, नी, |नपूर्वः न नी अनी अन्याश्च ता अन्यश्चान्यान्यः १-३ प्रथमाबहुवचने सवर्णे० स्रो। अश्वालयमिति अश्वानामालयः अश्वालय| स्तमिति समासपदं, असमासे तु 'श्वल श्वल्ल गतौ' श्वल, श्वलन्तं प्रेरयति धातोः प्रे० विप्र वृद्धिः, श्वालि अन०अम् अपि गुणे|॥४८॥ अयादेशे अश्वालयमिति सिद्धं । चैव हीति छन्दःपूरणे निपातः । 'णल गन्धे' णल्, नलन्तं प्रयुक्त प्रेरणे जिः वृद्धिः नालि अनद्य० GREGAONKARACARE For Private and Personal Use Only

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120