Book Title: Pratyakhyan Swarupam
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भानि
CHARLES
कातन्त्र
'वृक्ष वरणे' वृक्ष, वर्तमाने ए, अप्, वृक्ष, यद्वा अनयोरेव धात्वोः अनद्यतने इप्रत्यये अगवे अवृक्षे सिद्धं । अहय इति, हयशब्दानब्-15 स्याद्यन्ता(सारस्वत टा | पूर्वात् १-१ अहिशब्दाद्वा जसि, क्रिया तु 'हय गतौ' (क्लान्तौ वा ) हय्, अनद्यतने सि, अप्, दिवादावद्, स्रो०, अहयः सिद्धं । टू विभ्रमे
त्याद्य | 'उङ् कुङ्कु, वर्तमाने इप्रत्यये (नजि) सिद्धं, त्याद्यन्त, स्याद्यन्तं तु न कविः अकविस्तस्यामन्त्रणे, नञ्पूर्वात् कुशब्दाच्चतुर्थ्यां वा अकवे ,
न्तानि ॥४६॥ | इति ज्ञेयम् । अयसे इति लोहवाची चतुर्थ्यन्तः, क्रिया तु 'अय गती' अय् , वर्त० से, अप्, अयसे सिद्धम् । 'उख नख णख० गतौ'
| 'लख रख' परोक्षे एप्रत्ययः, द्विश्च 'लोपः पचा मितिपूर्वलोपः एकारश्च लेखे रेखे सिद्धं । रजसि इति पांशुरेणुः ७-१, क्रिया तु
रंज रागे' रंज्, वर्तक सि, अप्, 'अपि राजदंशे (2) ति नलोपः, स्वर० रजसि सिद्धं । 'रेजे अलिडि'ति लिट् इति परोक्षप्रत्ययानां 51 संज्ञा पाणिनीयानां, परोक्षप्रत्ययं विना रेजे इति व्युत्पादनीयं, परोक्षे त्वेवं-'राज दीप्तौ' राज , परतः णबाद्यात्मनेपदे ए द्विश्चेति द्वित्वं, रराज् ए इति स्थिते 'लोपः पचां कित्ये चास्थे' (७-४-४५) ति सूत्रस्थचकारात् पूर्वस्य रस्य लोपः अकारस्य एकारः, स्वरहीन, रेजे इति सिद्धम् परोक्षं विना रेजे इति कथं सिद्धयतीति प्रश्नः, इहोत्तरं-रेज दीप्तौ रेज, ऋकार इत् , भुवादिः, तिबाद्यात्मनेपदोत्तमपुरुषकवचनं ए, अप्कर्तरीत्यप , अदे इत्यलोपः, यद्वा 'ऋजि गतिथानार्जनेषु' अर्मु कश्चिद् व्यञ्जनादिं पठति, तन्मतमाश्रित्य प्रयोगोऽयं रिज्, गुणकृतस्तु विशेपः, शेषं प्राग्वत् , रेजे इति सिद्धम् ॥ १७ ॥ अद्यौर्न नसमासोऽयं, सर्वेषामिति चैकता । अन्येषामपरेषां च, केषां कासा तथा दश ॥१८॥
& ॥४६॥ 'अयौ' रिति न द्यौरद्यौरिति नइसमासः, प्रतिपक्षस्तु 'यु अभिगमने' धु, अन० सि दिवादावद् 'ओरा' (७-४-८२) वि
RECALLS
For Private and Personal Use Only

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120